vṛttiḥ --- kāyaḥ śarīraṃ tasya rūpaṃ cakṣurgrāhyo guṇastasminnastyasmin kāye rūpamiti saṃyamāttasya rūpasya cakṣurgrāhyatvarūpā yā śaktistasyāḥ stambhe bhāvanāvaśāt pratibandhe cakṣuṣprakāśāsaṃyoge cakṣuṣaḥ prakāśaḥ sattvadharmastasyā+asaṃyoge tadgrahaṇavyāpārābhāve yogino+antardhānaṃ bhavati| na kenacidasau dṛśyata ityarthaḥ| etenaiva rūpāntardhānopāyapradarśanena śabdādīnāṃ śrotrādigrāhyāṇāmantardhānamuktaṃ veditavyam ||21||