vṛttiḥ --- pravṛttirviṣayavatī jyotiṣmatī ca prāguktā (1|35-36)| tasyā ya ālokaḥ sāttvikaprakāśastasya nikhileṣu viṣayeṣu nyāsāt tadvāsitānāṃ viṣayāṇāṃ bhāvanātaḥ santaḥkaraṇeṣu indriyeṣu ca prakṛṣṭaśaktimāpanneṣu susūkṣmasya paramāṇvādervyavahitasya bhūmyantargatasya nidhānāderviprakṛṣṭasya mervaparapārśvavartino rasāyanāderjñānamutpadyate ||25||