vṛttiḥ --- śarīramadhyavarti nābhisaṃjñakaṃ yat ṣoḍaśāraṃ cakraṃ tasmin kṛtasaṃyamasya yoginaḥ kāyagato yo+asau vyūho viśiṣṭarasamaladhātunāḍyādīnāmavasthānaṃ tatra jñānamutpadyate| idamuktaṃ bhavati --- nābhicakraṃ śarīramadhyavarti sarvataḥ prasṛtānāṃ nāḍyādīnāṃ mūlabhūtam| atastatra kṛtāvadhānasya samagrasanniveśo yathāvadābhāti ||29||