vṛttiḥ --- śiraḥkapāle brahmarandhrākhye chidre prakāśādhāratvājjyotiṣi| yathā gṛhābhyantarasthasya maṇeḥ prasarantī prabhā kuñcitākāreva sarvapradeśe saṃghaṭate tathā hṛdayasthaḥ sāttvikaḥ prakāśaḥ prasṛtastatra sampiṇḍitatvaṃ bhajate| tatra kṛtasaṃyamasya ye dyāvāpṛthivyorantarālavartinaḥ siddhā divyāḥ puruṣāsteṣāmitaraprāṇibhiradṛśyānām tasya darśanaṃ bhavati| tān paśyati taiśca sa sambhāṣata ityarthaḥ ||32||