vṛttiḥ --- sattvaṃ prakāśasukhātmakaḥ prādhānikaḥ pariṇāmaviśeṣaḥ| puruṣo bhoktā+adhiṣṭhātṛrūpaḥ| tayoratyantāsaṃkīrṇayorbhogyabhoktṛrūpatvādacetanacetanatvācca bhinnayoryaḥ pratyayasyāviśeṣo bhedenāpratibhāsanaṃ tasmāt sattvasyaiva kartṛtāpratyayena yā sukhaduḥkhasaṃvit sa bhogaḥ| sattvasya svārthanairapekṣyeṇa parārthaḥ puruṣārthanimittaḥ| tasmādanyo yaḥ svārthaḥ puruṣasvarūpamātrālambanaḥ parityaktāhaṃkārasattve yā cicchāyāsaṃkrāntistatra kṛtasaṃyamasya puruṣaviṣayaṃ jñānamutpadyate| tatra tadevaṃ rūpaṃ svālambanaṃ jñānaṃ sattvaniṣṭhaṃ purūṣo 22 jānātītyarthaḥ| na punaḥ puruṣo jñātā jñānasya viṣayabhāvamāpadyate jñeyatvāpatterjñātṛjñeyatvayoratyantavirodhāt ||35||

  1. pā0 sattvaniṣṭhaḥ puruṣaḥ