vṛttiḥ --- vyāpakatvādātmacittayorniyatakarmavaśādeva śarīrāntargatayoreva bhoktṛbhogyabhāvena yat saṃvedanamupajāyate sa eva śarīrabandha ityucyate| tadyadā samādhivaśādbandhakāraṇaṃ dharmādharmākhyaṃ śithilaṃ bhavati tānavamāpadyate| cittasya ca yo+asau pracāro hṛdayapraveśādindriyadvāreṇa viṣayābhimukhyena prasarastasya saṃvedanaṃ jñānam --- iyaṃ cittavahā nāḍī| anayā cittaṃ vahati| iyaṃ ca prāṇādivahābhyo 24 nāḍībhyo vilakṣaṇeti --- svaparaśarīrayoryadā saṃcāraṃ jānāti tadā parakīyaṃ mṛtaṃ jīvaccharīraṃ vā cittasañcāradvāreṇa praviśati| cittaṃ ca paraśarīre praviśadindriyāṇyapyanuvartante madhukararājamiva makṣikāḥ| atha paraśarīrapraviṣṭo yogī svaśārīravat tena sarvaṃ vyavaharati| yato vyāpakayościttapuruṣayorbhogasaṅkoce kāraṇaṃ karma taccet samādhinā kṣiptaṃ tadā svātantryāt sarvatraiva bhoganiṣpattiḥ ||38||

  1. pā0 rasaprāṇādivahābhyo