vṛttiḥ --- tasmin buddheḥ sāttvike pariṇāme kṛtasaṃyamasya yā sattvapuruṣayorutpadyate vivekakhyātirguṇānāṃ kartṛtvābhimānaśithilībhāvarūpā tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca samādherbhavati| sarveṣāṃ guṇapariṇāmānāṃ bhāvānāṃ svāmivadākramaṇaṃ sarvabhāvādhiṣṭhātṛtvam| teṣāmeva ca śāntoditāvyapadeśyadharmitvenāvasthitānāṃ yathāvadvivekajñānaṃ sarvajñātṛtvam| eṣāṃ cāsmiñchāstre parasyāṃ vaśīkārasaṃjñāyāṃ prāptāyāṃ viśokā nāma siddhirityucyate ||49||