vṛttiḥ --- catvāro yogino bhavanti| tatrābhyāsavān pravṛttamātrajyotiḥ prathamaḥ| ṛtambharaprajño dvitīyaḥ| bhūtendriyajayī tṛtīyaḥ| atikrāntabhāvanīyaścaturthaḥ| tatra caturthasya samādheḥ prāptasaptavidhabhūmiprāntaprajño bhavati| ṛtambharaprajñasya dvitīyāṃ madhumatīsaṃjñāṃ bhūmikāṃ sākṣātkurvataḥ svāmino devā upanimantrayitāro bhavanti| divyastrīrasāyanādikam 30 upaḍhaukayantīti tasminnupanimantraṇe nā+anena saṅgaḥ kartavyo nāpi smayaḥ| saṅgatikaraṇe punarviṣayabhoge patati smayakaraṇe kṛtakṛtyamātmānaṃ manyamāno na samādhāvutsahate| ataḥ saṅgasmayayostena varjanaṃ kartavyam ||51||

  1. divyastrīvasanādikam