vṛttiḥ --- uktasaṃyamabalādevā+antyāyāṃ bhūmikāyāmutpannaṃ jñānaṃ tārakamiti tārayatyagādhāt saṃsārasāgarādyoginamityānvarthikyā saṃjñayā tārakamityucyate| asya viṣayamāha --- sarvaviṣayamiti| sarvāṇi tattvāni mahadādīni viṣayo+asyeti sarvaviṣayam| svabhāvaścāsya sarvathāviṣayatvam| sarvābhiravasthābhiḥ sthūlasūkṣmādibhedena taistaiḥ pariṇāmaiḥ sarveṇa prakāreṇā+avasthitāni tattvāni viṣayo+asyeti sarvathāviṣayam| svabhāvāntaramāha --- akramaṃ ceti| niḥśeṣanānāvasthāpariṇatasyātmakabhāvagrahaṇenāsya 31 kramo vidyata ityakramam| sarvaṃ karatalāmalakavadyugapat paśyatītyarthaḥ ||54||

  1. pā0 niḥśeṣanānā+avasthāpariṇatadvitryātmakabhāvagrahaṇe nā+asya