vṛttiḥ --- vyutthānaṃ kṣiptamūḍhavikṣiptākhyaṃ bhūmitrayam| nirodhaḥ prakṛṣṭasattvasyāṅgitayā cetasaḥ pariṇāmaḥ| tābhyāṃ vyutthānanirodhābhyāṃ yau janitau saṃskārau tayoryathākramam abhibhavaprādurbhāvau yadā bhavataḥ| abhibhavo nyagbhūtatayā kāryakaraṇāsāmarthyenāvasthānam| prādurbhāvo vartamāne+adhvanyabhivyaktarūpatayā+a+avirbhābaḥ| tadā nirodhakṣaṇe cittasyobhayakṣaṇavṛttitvādanvayo yaḥ sa nirodhapariṇāma ucyate| ayamarthaḥ --- yadā vyutthānasaskārarūpo dharmastirobhūto bhavati nirodhasaṃskārarūpaścāvirbhavati dharmirūpatayā ca cittamubhayānvayitve+api nirodhātmanā+avasthitaṃ pratīyate tadā sa nirodhapariṇāmaśabdena vyavahriyate| calatvādguṇavṛttasya yadyapi cetaso niścalatvaṃ nāsti tathāpyevambhūtaḥ pariṇāmaḥ sthairyamucyate ||9||