vṛttiḥ --- etena trividhenoktena cittapariṇāmena bhūteṣu sthūlasūkṣmeṣvindriyeṣu buddhikarmāntaḥkaraṇabhedenāvasthiteṣu dharmalakṣaṇāvasthābhedena trividhaḥ pariṇāmo vyākhyāto+avagantavyaḥ| avasthitasya dharmiṇaḥ pūrvadharmanivṛttau dharmāntarāpattirdharmapariṇāmaḥ| yathā --- mṛllakṣaṇasya dharmiṇaḥ piṇḍarūpadharmaparityāgena ghaṭarūpadharmāntarasvīkāro dharmapariṇāma ityucyate| lakṣṇapariṇāmo yathā --- tasyaiva ghaṭasyānāgatādhvaparityāgena vartamānādhvasvīkāraḥ| tatparityāgenātītādhvaparigrahaḥ| avasthāpariṇāmo yathā --- tasyaiva ghaṭasya prathamadvitīyayoḥ sadṛśayoḥ kālalakṣaṇayoranvayitvena| yataśca guṇavṛttirnā+apariṇamyamānā kṣaṇamapyasti ||13||