vṛttiḥ --- dharmāṇāmuktalakṣaṇānāṃ yaḥ kramastasya yat pratikṣaṇamanyatvaṃ paridṛśyamānaṃ pariṇāmasyoktalakṣaṇasyānyatve nānāvidhatve heturliṅgaṃ jñāpakaṃ bhavati| ayamarthaḥ --- yo+ayaṃ niyataḥ kramo mṛccūrṇānmṛtpiṇḍastataḥ kapālāni tebhyaśca ghaṭa ityevaṃ kramarūpaḥ paridṛśyamānaḥ pariṇāmasyā+anyatvamāvedayati| tasminneva dharmiṇi yo lakṣaṇapariṇāmasyā+avasthāpariṇāmasya ca kramaḥ so+apyanenaiva nyāyena pariṇāmānyatve gamako+avagantavyaḥ| sarva eva bhāvā niyatenaiva krameṇa pratikṣaṇaṃ pariṇamyamānāḥ paridṛśyante| ataḥ siddhaṃ kramānyatvāt pariṇāmānyatvam| sarveṣāṃ cittādīnāṃ pariṇamamānānāṃ keciddharmāḥ pratyakṣeṇaivopalabhyante| yathā sukhādayaḥ saṃsthānādayaśca| kecidekāntenānumānagamyāḥ| yathā dharmasaṃskāraśaktiprabhṛtayaḥ| dharmiṇaśca bhinnābhinnarūpatayā sarvatrānugamaḥ ||15||