vṛttiḥ --- tadeva cittaṃ saṃkhyātumaśakyābhirvāsanābhiścitramapi nānārūpamapi parārthaṃ parasya svāmino bhokturbhogāpavargalakṣaṇamarthaṃ sādhayatīti| kutaḥ| saṃhatyakāritvāt saṃhatya sambhūya militvā+arthakriyākāritvāt| yacca saṃhatyārthakriyākāri tat parārthaṃ dṛṣṭam| yathā śayanāsanādi| sattvarajastamāṃsi ca cittalakṣaṇapariṇāmabhāñji saṃhatyakārīṇi caātaḥ parārthāni| yaḥ paraḥ sa puruṣaḥ| nanu yādṛśena śayanāsanādīnāṃ pareṇa śarīravatā pārārthyamupalabdhaṃ taddṛṣṭāntabalena tādṛśa eva paraḥ sidhyati| yādṛśaśca bhavatāṃ paro+asaṃhatarūpo+abhipretastadviparītasya siddherayamiṣṭavighātakṛddhetuḥ| ucyate --- yadyapi sāmānyena parārthamātre vyāptirgṛhītā tathā+api sattvādivilakṣaṇadharmiparyālocanayā tadvilakṣaṇa eva bhoktā paraḥ sidhyati| yathā candanāvṛte śikhariṇi vilakṣaṇāddhūmādvahniranumīyamāna itaravahnivilakṣaṇaścandanaprabhava eva pratīyate| evamihāpi vilakṣaṇasya sattvākhyasya bhogyasya parārthatve+anumīyamāne tathāvidha eva bhoktā+adhiṣṭhātā paraścinmātrarūpo+asaṃhataḥ sidhyati| yadi ca tasya paratvaṃ sarvotkṛṣṭatvamevaṃ pratīyate tathāpi tāmasebhyo viṣayebhyaḥ prakṛṣyate śarīraṃ prakāśarūpendriyāśrayatvāt| tasmādapi prakṛṣyante indriyāṇi| tato+api prakṛṣṭaṃ sattvaṃ prakāśarūpam| tasyāpi yaḥ prakāśakaḥ prakāśyavilakṣaṇaḥ sa cidrūpa eva 46 bhavatīti kutastasya saṃhatatvam ||23||

  1. pā0 iva