vṛttiḥ --- kṣaṇo+alpīyān kālastasya yo+asau pratiyogī kṣaṇavilakṣaṇaḥ pariṇāmāparāntanirgrāhyo+anubhūteṣu kṣaṇeṣu paścāt saṃkalanabuddhyaiva yo gṛhyate sa kṣaṇānāṃ krama ucyate| na hyananubhūteṣu kramaḥ parijñātuṃ śakyaḥ ||32||

idānīṃ phalabhūtasya kaivalyasyāsādhāraṇasvarūpamāha ---