vṛttiḥ --- nimittaṃ dharmādi| tat prakṛtīnāmarthāntarapariṇāme na prayojakam| na hi kāryeṇa kāraṇaṃ pravartate| kutra tarhi tasya dharmādervyāpāra ityāha --- varaṇabhedastu tataḥ kṣetrikavat| tatastasmādanuṣṭhīyamānāddharmādvaraṇamāvaraṇakamadharmādi tasyaiva virodhitvādbhedaḥ kṣayaḥ kriyate| tasmin pratibandhake kṣīṇe prakṛtayaḥ svayamabhimatakāryāya prabhavanti| dṛṣṭāntamāha --- kṣetrikavat| yathā kṣetrikaḥ kṛṣībalaḥ kedārāt kedārāntaraṃ jalaṃ ninīṣurjalapratibandhakāvaraṇabhedamātraṃ karoti| tasmin bhinne jalaṃ svayameva prasaradrūpaṃ pariṇāmaṃ gṛhṇāti na tu jalaprasaraṇe tasya kaścit prayatnaḥ| evaṃ dharmāderboddhavyam ||3||