vṛttiḥ --- yā etāścittasya pramāṇaviparyayādirūpā vṛttayaḥ, tāstatprabhościttasya grahītuḥ puruṣasya sadā sarvakālameva jñātāḥ 38| tasya cidrūpatayā+apariṇāmitvāt pariṇāmitvābhāvādityarthaḥ| yadyasau pariṇāmī syāt tadā pariṇāmasya kādācitkatvāt tāsāṃ cittavṛttīnāṃ sadā jñātatvaṃ nopapadyeta| ayamarthaḥ --- puruṣasya cidrūpasya sadaivādhiṣṭhātṛtvena vyavasthitasya yadantaraṅgaṃ nirmalaṃ sattvam tasyāpi sadaivāvasthitatvādyenārthenoparaktaṃ bhavati tathāvidhasyārthasya sadaiva cicchāyāsaṃkrāntisadbhāvastasyāṃ satyāṃ siddhaṃ jñātṛtvamiti na kadācit kācit pariṇāmitvāśaṅkā ||17||

  1. pā0 ġyeyāḥ