atha sādhanapādaḥ ||2||

tapaḥ svādhyāyeśvarapraṇidhānāni kriyāyogaḥ ||sādhana 1|| samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca ||sādhana 2|| avidyā+asmitārāgadveṣābhiniveśāḥ kleśāḥ ||sādhana 3||

avidyā kṣetramuttareṣāṃ prasuptatanuvicchinnodārāṇām ||sādhana 4|| anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā ||sādhana 5||

dṛgdarśanaśaktyorekātmatevāsmitā ||sādhana 6|| sukhānuśayī rāgaḥ ||sādhana 7||

duḥkhānuśayī dveṣaḥ ||sādhana 8||

svarasavāhī viduṣo+api tathārūḍho+abhiniveśaḥ ||sādhana 9||

te pratiprasavaheyāḥ sūkṣmāḥ ||sādhana 10|| dhyānaheyāstadvṛttayaḥ ||sādhana 11||

kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ ||sādhana 12||

sati mūle tadvipāko jātyāyurbhogāḥ ||sādhana 13||

te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt ||sādhana 14|| pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ ||sādhana 15||

heyaṃ duḥkhamanāgatam ||sādhana 16||

draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ ||sādhana 17||

prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam ||sādhana 18|| viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi ||sādhana 19|| draṣṭā dṛśimātraḥ śuddho+api pratyayānupaśyaḥ ||sādhana 20|| tadartha eva dṛśyasyātmā ||sādhana 21||

49 kṛtārthaṃ prati naṣṭamapyanṣṭaṃ tadanyasādhāraṇatvāt ||sādhana 22||

svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ ||sādhana 23||

tasya heturavidyā ||sādhana 24||

tadabhāve saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam ||sādhana 25|| vivekakhyātiraviplavā hānopāyaḥ ||sādhana 26||

tasya saptadhā prāntabhūmau prajñā ||sādhana 27||

50 yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirāvivekakhyāteḥ ||sādhana 28|| yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo+aṣṭāvaṅgāni ||sādhana 29||

ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ ||sādhana 30||

jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam ||sādhana 31|| śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ ||sādhana 32||

vitarkabādhane pratipakṣabhāvanam ||sādhana 33||

vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāavanam ||sādhana 34|| ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ ||sādhana 35|| satyapratiṣṭhāyāṃ kriyāphalāśrayatvam ||sādhana 36|| asteyapratiṣṭhāyāṃ sarvaratnopasthānam ||sādhana 37|| brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ ||sādhana 38|| aparigrahasthairye janmakathantāsambodhaḥ ||sādhana 39|| śaucātsvāṅgajugupsā parairasaṃsargaḥ ||sādhana 40|| sattvaśuddhisaumanasyaikāgratendriyajayātmadarśanayogyatvāni ca ||sādhana 41||

santoṣādanuttamaḥ sukhalābhaḥ ||sādhana 42||

kāyendriyasiddhiraśuddhikṣayāttapasaḥ ||sādhana 43|| svādhyāyādiṣṭadevatāsamprayogaḥ ||sādhana 44|| samādhisiddhirīśvarapraṇidhānāt ||sādhana 45|| sthirasukhamāsanam ||sādhana 46|| prayatnaśaithilyānantyasamāpattibhyām ||sādhana 47||

tato dvandvānabhighātaḥ ||sādhana 48||

tasminsati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ ||sādhana 49||

sa tu bāhyābhyantarastambhavṛttirdeśakālasaṅkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ ||sādhana 50||

bāhyābhyantaraviṣayākṣepī caturthaḥ ||sādhana 51||

tataḥ kṣīyate prakāśāvaraṇam ||sādhana 52||

dhāraṇāsu ca yogyatā manasaḥ ||sādhana 53|| svaviṣayāsamprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ ||sādhana 54||

tataḥ paramā vaśyatendriyāṇām ||sādhana 55||

iti sādhanapādaḥ ||2||

  1. = tadarthaḥ eva
  2. tasya saptadhā prāntabhūmiḥ prajñā iti vā bahusammataḥ sūtrapāṭhaḥ