vṛttiḥ --- tebhya upāyebhyo mṛdvādibhedabhinnebhya upāyavatāṃ viśeṣo bhavati| mṛdurmadhyo+adhimātra ityupāyabhedāḥ| te pratyekaṃ mṛdusaṃvegamadhyasaṃvegatīvrasaṃvegabhedāt tridhā| tadbhedena ca nava yogino bhavanti --- mṛdūpāyo mṛdusaṃvego madhyasaṃvegastīvrasaṃvegaśca| madhyopāyo mṛdusaṃvego madhyasaṃvegastīvrasaṃvegaśca| adhimātropāyo mṛdusaṃvego madhyasaṃvegastīvrasaṃvegaśca| adhimātra upāye tīvre saṃvege ca mahān yatnaḥ kartavya iti bhedopadeśaḥ ||22||

idānīmetadupāyavilakṣaṇaṃ sugamamupāyāntaraṃ darśayitumāha ---