vṛttiḥ --- maitrī sauhārdam| karuṇā kṛpā| muditā harṣaḥ| upekṣaudāsīnyam| etā yathākramaṃ sukhiteṣu duḥkhiteṣu puṇyavatsvapuṇyavatsu ca vibhāvayet| tathāhi --- sukhiteṣu sādhuṣu eṣāṃ sukhitvamiti maitrīṃ kuryānna tu īrṣyām| duḥkhiteṣu kathaṃ nu nāmaiṣāṃ duḥkhanivṛttiḥ syāditi kṛpāmeva kuryānna tāṭasthyam| puṇyavatsu puṇyānumodanena harṣameva kuryānna tu kimete puṇyavanta iti vidveṣam| apuṇyavatsu caudāsīnyameva bhāvayennānumodanaṃ na vā dveṣam| sūtre sukhaduḥkhādiśabdaistadvantaḥ pratipāditāḥ| tadevaṃ maitryādiparikarmaṇā citte prasīdati sukhena samādherāvirbhāvo bhavati| parikarma caitadbāhyaṃ karma| yathā gaṇite miśrakādivyavahāro gaṇitaniṣpattaye saṃkalitādikarmopakārakatvena pradhānakarmaniṣpattaye bhavatyevaṃ dveṣarāgādipratipakṣabhūtamaitryādibhāvanayā samutpāditaprasādaṃ cittaṃ samprajñātādisamādhiyogyaṃ sampadyate| rāgadveṣāveva mukhyatayā vikṣepamutpādayataḥ| tau cet samūlamunmūlitau syātāṃ tadā prasannatvānmanaso bhavatyekāgratā ||33||