vṛttiḥ --- pracchardanaṃ kauṣṭyasya vāyoḥ prayatnaviśeṣānmātrāpramāṇena bahirniḥsāraṇam| mātrāpramāṇenaiva prāṇasya vāyorbahirgativicchedo vidhāraṇā| sā ca dvābhyāṃ prakārābhyāṃ bāhyasyābhyantarāpūraṇena pūritasya vā tatraiva nirodhena| tadevaṃ recakapūrakakumbhakastrividhaḥ prāṇāyāmaścittasya sthitimekāgratāyāṃ nibadhnāti sarvāsāmindriyavṛttīnāṃ prāṇavṛttipūrvakatvāt| manaḥprāṇayośca svavyāpāraparasparamekayogakṣematvājjīyamāṇaḥ prāṇaḥ samastendriyavṛttinirodhadvāreṇa cittasyaikāgratāyāṃ prabhavati| samastadoṣakṣayakāritvaṃ cāsyāgame śrūyate| doṣakṛtāśca sarvā vikṣepavṛttayaḥ| ato doṣanirharaṇadvāreṇāpyasyaikāgratāyāṃ sāmarthyam ||34||