tadatrādhikṛtasya yogasya lakṣaṇaṃ cittavṛttinirodhapadānāṃ vyākhyānamabhyāsavairāgyalakṣaṇasyopāyadvayasya svarūpaṃ bhedaṃ cābhidhāya samprajñātāsamprajñātabhedena yogasya mukhyāmukhyabhedamuktvā yogābhyāsapradarśanapūrvakaṃ vistāreṇopāyān pradarśya sugamopāyapradarśanaparatayā īśvarasya svarūpapramāṇaprabhāvavācakopāsanāni tatphalāni ca nirṇīya cittavikṣepāṃstattatsahabhuvaśca duḥkhādīn vistareṇa ca tatpratiṣedhopāyānekatvābhyāsamaitryādiprāṇāyāmādīn samprajñātāsamprajñātapūrvāṅgabhūtaviṣayavatī pravṛttirityādīnākhyāyopasaṃhāradvāreṇa ca samāpattiṃ lakṣaṇaphalasahitāṃ svasvaviṣayasahitāṃ coktvā samprajñātāsamprajñātayorupasaṃhāramabhidhāya sabījapūrvakanirbījasamādhirabhihita iti vyākṛto yogapādaḥ|