vṛttiḥ --- samādhiriti śeṣaḥ| samyak saṃśayaviparyayarahitatvena prajñāyate prakarṣeṇa jñāyate bhāvyasya rūpaṃ yena sa samprajñātaḥ samādhirbhāvanāviśeṣaḥ| sa vitarkādibhedāccaturvidhaḥ --- savitarkaḥ savicāraḥ sānandaḥ sāsmitaśca| bhāvanā bhāvyasya viṣayāntaraparihāreṇa cetasi punaḥpunarniveśanam| bhāvyaṃ ca dvividham --- īśvarastattvāni ca| tānyapi dvividhāni jaḍājaḍabhedāt| jaḍāni caturviṃśatiḥ| ajaḍaḥ puruṣaḥ| tatra yadā mahābhūtānīndriyāṇi sthūlāni viṣayatvenādāya pūrvāparānusandhānena śabdārthollekhasambhedena ca bhāvanā kriyate tadā savitarkaḥ samādhiḥ| asminnevāvalambane pūrvāparānusandhānaśabdollekhaśūnyatvena yadā bhāvanā pravartate tadā nirvitarkaḥ| tanmātrāntaḥkaraṇalakṣaṇaṃ sūkṣmaviṣayamālambya tasya deśakāladharmāvacchedena yadā bhāvanā tadā savicāraḥ| tasminnevāvalambane deśakāladharmāvacchedaṃ vinā dharmimātrāvabhāsitvena bhāvanā kriyamāṇā nirvicāra ityucyate| evaṃparyantaḥ samādhiḥ grāhyasamāpattiriti vyapadiśyate| yadā tu rajastamoleśānuviddhamantaḥkaraṇasattvaṃ bhāvyate tadā guṇabhāvāccitiśakteḥ sukhaprakāśamayasya sattvasya bhāvyamānasyodrekāt sānandaḥ samādhirbhavati| tasminneva samādhau ye baddhadhṛtayastattvāntaraṃ pradhānapuruṣarūpaṃ na paśyanti te vigatadehāhaṃkāratvādvidehaśabdavācyāḥ| iyaṃ grahaṇasamāpattiḥ| tataḥ paraṃ rajastamoleśānabhibhūtaśuddhasattvamālambanīkṛtya yā pravartate bhāvanā tasyāṃ grāhyasya nyagbhāvāccitiśakterudrekāt sattāmātrāvaśeṣatvena samādhiḥ sāsmita ityucyate| na cāhaṃkārāsmitayorabhedaḥ śaṅkanīyaḥ| yato yatrāntaḥkaraṇamahamiti ullekhena viṣayān vedayate so+ahaṃkāraḥ| yatrāntarmukhatayā pratilomapariṇāme prakṛtilīne cetasi sattāmātramavabhāti sā+asmitā| asminneva samādhau ye kṛtaparitoṣāḥ paraṃ paramātmānaṃ puruṣaṃ na paśyanti teṣāṃ cetasi svakāraṇe layamupāgate prakṛtilayā ityucyante| ye paraṃ puruṣaṃ jñātvā bhāvanāyāṃ pravartante teṣāmiyaṃ vivekakhyātirgrahītṛsamāpattirityucyate| tatra samprajñāte samādhau catasro+avasthāḥ śaktirūpatayā+avatiṣṭhante| tatraikaikasyāstyāga uttarottareti caturavastho+ayaṃ samprajñātaḥ samādhiḥ ||17|| asamprajñātamāha --- virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo+anyaḥ ||samādhi 18||