vṛttiḥ --- prakāśaḥ sattvasya dharmaḥ| kriyā pravṛttirūpā rajasaḥ| sthitirniyamarūpā tamasaḥ| tāḥ prakāśakriyāsthitayaḥ śīlaṃ svābhāvikaṃ rūpaṃ yasya tattathāvidhamiti svarūpamasya nirdiṣṭam| bhūtendriyātmakamiti| bhūtāni sthūlasūkṣmabhedena dvividhāni pṛthivyādīni gandhatanmātrādīni ca| indriyāṇi buddhīndriyakarmendriyāntaḥkaraṇabhedena trividhāni| ubhayametadgrāhyagrahaṇarūpātmā svarūpābhinnaḥ pariṇāmo yasya tattathāvidhamityanenāsya kāryamuktam| bhogaḥ kathitalakṣaṇaḥ| apavargo vivekakhyātipūrvikā saṃsāranivṛttiḥ| tau bhogāpavargavarthaḥ prayojanaṃ yasya tattathāvidhaṃ dṛśyamityarthaḥ ||18||

tasya dṛśyasya nānāvasthārūpapariṇāmātmakasya heyatvena jñātavyatvāt tadavasthāḥ kathayitumāha ---