vṛttiḥ --- dṛśyasya prāguktalakṣaṇasya ya ātmā yat svarūpaṃ tadartha eva| tasya puruṣārthabhoktṛtvasampādanaṃ nāma svārthaparihāreṇa proyojanam| na hi pradhānaṃ pravartamānamātmanaḥ kiñcit prayojanamapekṣya pravartate kintu puruṣasya bhoktṛtvaṃ sampādayitumiti ||21||

yadyevaṃ puruṣsya bhogasampādanameva proyojanaṃ tadā smpādite tasmiṃstanniṣprayojanaṃ viratavyāpāraṃ syāt| tasmiṃśca pariṇāmaśūnye śuddhatvāt sarve draṣṭāro bandharahitāḥ syuḥ| tataśca saṃsāroccheda ityāśaṅkyāha ---