vṛttiḥ --- tasyā avidyāyāḥ svarūpaviruddhena samyagjñānenonmūlitāyā yo+ayamabhāvastasmin sati tatkāryasya saṃyogasyāpyabhāvastaddhānamityucyate| ayamarthaḥ --- naitasyā+amūrtavastuno vibhāgo yujyate 9 kintu jātāyāṃ vivekakhyātavavivekanimittaḥ saṃyogaḥ svayameva nivartata iti tasya hānam| yadeva ca saṃyogasya hānaṃ tadeva nityaṃ kevalasyāpi puruṣasya kaivalyaṃ vyapadiśyate ||25||

  1. pā0 naitasya mūrtadravyavat parityāgo yujyate