vṛttiḥ --- kleśā vakṣyamāṇāsteṣāṃ tanūkaraṇaṃ svakāryakaraṇapratibandhaḥ| samādhiruktalakṣaṇaḥ (1|17)| tasya bhāvanā cetasi punaḥpunarniveśanaṃ sā+arthaḥ prayojanaṃ yasya sa tathoktaḥ| etaduktaṃ bhavati --- ete tapaḥprabhṛtayo+abhyasyamānāścittagatānavidyādīn kleśān śithilīkurvantaḥ samādherupakārakatāṃ bhajante| tasmāt prathamaṃ kriyāyogavidhānapareṇa yoginā bhavitavyamityupadiṣṭam ||2||