vṛttiḥ --- jātirbrāhmaṇatvādiḥ| deśastīrthādiḥ| kālaścaturdaśyādiḥ| samayo brāhmaṇaprayojanādiḥ| etaiścaturbhiranavacchinnāḥ pūrvoktā ahiṃsādayo yamāḥ sarvāsu kṣiptādiṣu cittabhūmiṣu bhavā mahāvratamityucyate| tadyathā --- brāhmaṇaṃ na haniṣyāmi tīrthe na kaṃcana haniṣyāmi caturdaśyāṃ na haniṣyāmi devabrāhmaṇaprayojanavyatirekeṇa kamapi na haniṣyāmīti| evaṃ caturvidhāvacchedavyatirekeṇa kiṃcit kadācit kasmiṃścidarthe na haniṣyāmītyanavacchinnāḥ| evaṃ satyādiṣu yathāyogaṃ yojyam| itthamaniyatīkṛtāḥ sāmānyenaiva pravṛttā mahāvratamityucyate na punaḥ parakīyaparicchinnāvadhāraṇam 12 ||31||

  1. pā0 na punaḥ paricchinnāvadhāraṇam