vṛttiḥ --- bhavantīti vākyaśeṣaḥ| sattvaṃ prakāśasukhādyātmakaṃ tasya śuddhī rajastamobhyāmanabhibhavaḥ| saumanasyaṃ khedānanubhavena mānasī prītiḥ| ekāgratā niyataviṣaye cetasaḥ sthairyam| indriyajayo viṣayaparāṅmukhāṇāmindriyāṇāmātmanyavasthānam| ātmadarśane vivekakhyātirūpe cittasya yogyatvaṃ samarthatvam| śaucābhyāsavata eva ete sattvaśuddhyādayaḥ krameṇa prādurbhavanti| tathāhi --- sattvaśuddheḥ saumanasyam| saumanasyādekāgratā| ekāgratāyā indriyajayaḥ| tasmādātmadarśanayogyateti ||41||