vṛttiḥ --- tadāsanaṃ prayatnaśaithilyenā+a+anantyasamāpattyā ca sthiraṃ sukhaṃ bhavatīti sambandhaḥ| yadā yadā+a+asanaṃ badhnāmīti icchāṃ karoti prayatnaśaithilye+apyakleśenaiva tadā tadā+a+asanaṃ sampadyate| yadā cākāśādigata ānantye cetasaḥ samāpattiḥ kriyate+avadhānena 14 tādātmyamāpadyate tadā dehāhaṃkārābhāvānnāsanaṃ duḥkhajanakaṃ bhavati| asmiṃścāsanajaye sati samādhyantarāyabhūtā na prabhavantyaṅgamejayatvādayaḥ ||47||

  1. pā0 avyavadhānena