vṛttiḥ --- hlādaḥ sukhamṃ paritāpo duḥkhaṃ tau phalaṃ yeṣāṃ te tathoktāḥ| puṇyaṃ kuśalaṃ karma tadviparītamapuṇyaṃ te karmaṇī kāraṇaṃ yeṣāṃ teṣāṃ bhāvastasmāt| etaduktaṃ bhavati --- puṇyakarmārabdhā jātyāyurbhogā hlādaphalāḥ| apuṇyakarmārabdhāstu paritāpaphalāḥ| etacca prāṇimātrāpekṣayā dvaividhyam ||14|| yoginastatsarvaṃ duḥkhamityāha --- pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ ||sādhana 15||