vṛttiḥ --- vivekinaḥ parijñātakleśādivivekasya dṛśyamātraṃ sakalameva bhogasādhanaṃ saviṣaṃ svādvannamiva duḥkhameva pratikūlavedanīyamevetyarthaḥ| yasmādatyantābhijāto yogī duḥkhaleśenāpyudvijate| yathā --- akṣipātramūrṇātantusparśamātreṇaiva mahatīṃ pīḍāmanubhavati netaradaṅgaṃ tathā vivekī svalpaduḥkhānubandhenāpyudvijate| kathamityāha --- pariṇāmatāpasaṃskāraduḥkhaiḥ| viṣayāṇāmupabhujyamānānāṃ yathāyathaṃ gardhābhivṛddhestadaprāptikṛtasya sukhaduḥkhasyāparihāryatayā duḥkhāntarasādhanatvānnāstyeva sukharūpateti pariṇāmaduḥkhatvam| upagṛhyamāṇeṣu sukhasādhaneṣu tatpratipanthinaṃ prati dveṣasya sarvadaivāvasthitatvāt sukhānubhavakāle+api tāpaduḥkhaṃ duṣpariharamiti tāpaduḥkhatā| saṃskāraduḥkhaṃ tu svābhimatānabhimataviṣayasannidhāne sukhasaṃvidduḥkhasaṃviccopajāyamānā tathāvidhameva svakṣetre saṃskāramārabhate| saṃskārācca punastathāvidhasaṃvidanubhava ityaparimitasaṃskārotpattidvāreṇa sarvasyaiva duḥkhānuvedhādduḥkhatvam| evamuktaṃ bhavati --- kleśakarmāśayavipākasaṃskārānucchedāt sarvasyaiva duḥkhatvam| guṇavṛttivirodhācceti| guṇānāṃ satvarajastamasāṃ yā vṛttayaḥ sukhaduḥkhamoharūpāḥ parasparamabhibhāvyābhibhāvakatvena viruddhā jāyante| tāsāṃ sarvatraiva duḥkhānuvedhād duḥkhatvam| etaduktaṃ bhavati --- aikāntikīmātyantikīṃ ca duḥkhanivṛttimicchato vivekina uktarūpakāraṇacatuṣṭayāḥ sarve viṣayā duḥkharūpatayā pratibhānti| tasmācca sarvakarmavipāko duḥkharūpa evetyuktaṃ bhavati ||15||