21
BRP004.122.1 ete vatsaviśeṣāś ca dogdhāraḥ kṣīram eva ca |
BRP004.122.2 pātrāṇi ca mayoktāni kiṃ bhūyo varṇayāmi vaḥ || 122 ||

Chapter 5: Description of Manu-eras

SS 12-16

ṛṣaya ūcuḥ:

BRP005.001.1 manvantarāṇi sarvāṇi vistareṇa mahāmate |
BRP005.001.2 teṣāṃ pūrvavisṛṣṭiṃ ca lomaharṣaṇa kīrtaya || 1 ||
BRP005.002.1 yāvanto manavaś caiva yāvantaṃ kālam eva ca |
BRP005.002.2 manvantarāṇi bhoḥ sūta śrotum icchāma tattvataḥ || 2 ||

lomaharṣaṇa uvāca:

BRP005.003.1 na śakyo vistaro viprā vaktuṃ varṣaśatair api |
BRP005.003.2 manvantarāṇāṃ sarveṣāṃ saṅkṣepāc chṛṇuta dvijāḥ || 3 ||
BRP005.004.1 svāyambhuvo manuḥ pūrvaṃ manuḥ svārociṣas tathā |
BRP005.004.2 uttamas tāmasaś caiva raivataś cākṣuṣas tathā || 4 ||
BRP005.005.1 vaivasvataś ca bho viprāḥ sāmprataṃ manur ucyate |
BRP005.005.2 sāvarṇiś ca manus tadvad raibhyo raucyas tathaiva ca || 5 ||
BRP005.006.1 tathaiva merusāvarṇyaś catvāro manavaḥ smṛtāḥ |
BRP005.006.2 atītā vartamānāś ca tathaivānāgatā dvijāḥ || 6 ||
BRP005.007.1 kīrtitā manavas tubhyaṃ mayaivaite yathā śrutāḥ |
BRP005.007.2 ṛṣīṃs tv eṣāṃ pravakṣyāmi putrān devagaṇāṃs tathā || 7 ||
BRP005.008.1 marīcir atrir bhagavān aṅgirāḥ pulahaḥ kratuḥ |
BRP005.008.2 pulastyaś ca vasiṣṭhaś ca saptaite brahmaṇaḥ sutāḥ || 8 ||
BRP005.009.1 uttarasyāṃ diśi tathā dvijāḥ saptarṣayas tathā |
BRP005.009.2 āgniidhraś cāgnibāhuś ca medhyo medhātithir vasuḥ || 9 ||
BRP005.010.1 jyotiṣmān dyutimān havyaḥ savalaḥ putrasañjñakaḥ |
BRP005.010.2 manoḥ svāyambhuvasyaite daśa putrā mahaujasaḥ || 10 ||
BRP005.011.1 etad vai prathamaṃ viprā manvantaram udāhṛtam |
BRP005.011.2 aurvo vasiṣṭhaputraś ca stambaḥ kaśyapa eva ca || 11 ||
BRP005.012.1 prāṇo bṛhaspatiś caiva datto 'triccyavanas tathā |
BRP005.012.2 ete maharṣayo viprā vāyuproktā mahāvratāḥ || 12 ||
BRP005.013.1 devāś ca tuṣitā nāma smṛtāḥ svārociṣe 'ntare |
BRP005.013.2 havighnaḥ sukṛtir jyotir āpo mūrtir api smṛtaḥ || 13 ||
BRP005.014.1 pratītaś ca nabhasyaś ca nabha ūrjas tathaiva ca |
BRP005.014.2 svārociṣasya putrās te manor viprā mahātmanaḥ || 14 ||
BRP005.015.1 kīrtitāḥ pṛthivīpālā mahāvīryaparākramāḥ |
BRP005.015.2 dvitīyam etat kathitaṃ viprā manvantaraṃ mayā || 15 ||
BRP005.016.1 idaṃ tṛtīyaṃ vakṣyāmi tad budhyadhvaṃ dvijottamāḥ |
BRP005.016.2 vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ || 16 ||
BRP005.017.1 hiraṇyagarbhasya sutā ūrjā jātāḥ sutejasaḥ |
BRP005.017.2 ṛṣayo 'tra mayā proktāḥ kīrtyamānān nibodhata || 17 ||