23
BRP005.037.1 manor vaivasvatasyaite vartante sāmprate 'ntare |
BRP005.037.2 ikṣvākupramukhāś caiva daśa putrā mahātmanaḥ || 37 ||
BRP005.038.1 eteṣāṃ kīrtitānāṃ tu maharṣīṇāṃ mahaujasām |
BRP005.038.2 teṣāṃ putrāś ca pautrāś ca dikṣu sarvāsu bho dvijāḥ || 38 ||
BRP005.039.1 manvantareṣu sarveṣu prāg āsan sapta saptakāḥ |
BRP005.039.2 loke dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca || 39 ||
BRP005.040.1 manvantare vyatikrānte catvāraḥ saptakā gaṇāḥ |
BRP005.040.2 kṛtvā karma divaṃ yānti brahmalokam anāmayam || 40 ||
BRP005.041.1 tato 'nye tapasā yuktāḥ sthānaṃ tat pūrayanty uta |
BRP005.041.2 atītā vartamānāś ca krameṇaitena bho dvijāḥ || 41 ||
BRP005.042.1 anāgatāś ca saptaite smṛtā divi maharṣayaḥ |
BRP005.042.2 manor antaram āsādya sāvarṇasyeha bho dvijāḥ || 42 ||
BRP005.043.1 rāmo vyāsas tathātreyo dīptimanto bahuśrutāḥ |
BRP005.043.2 bhāradvājas tathā drauṇir aśvatthāmā mahādyutiḥ || 43 ||
BRP005.044.1 gautamaś cājaraś caiva śaradvān nāma gautamaḥ |
BRP005.044.2 kauśiko gālavaś caiva aurvaḥ kāśyapa eva ca || 44 ||
BRP005.045.1 ete sapta mahātmāno bhaviṣyā munisattamāḥ |
BRP005.045.2 vairī caivādhvarīvāṃś ca śamano dhṛtimān vasuḥ || 45 ||
BRP005.046.1 ariṣṭaś cāpy adhṛṣṭaś ca vājī sumatir eva ca |
BRP005.046.2 sāvarṇasya manoḥ putrā bhaviṣyā munisattamāḥ || 46 ||
BRP005.047.1 eteṣāṃ kalyam utthāya kīrtanāt sukham edhate |
BRP005.047.2 yaśaś cāpnoti sumahad āyuṣmāṃś ca bhaven naraḥ || 47 ||
BRP005.048.1 etāny uktāni bho viprāḥ sapta sapta ca tattvataḥ |
BRP005.048.2 manvantarāṇi saṅkṣepāc chṛṇutānāgatāny api || 48 ||
BRP005.049.1 sāvarṇā manavo viprāḥ pañca tāṃś ca nibodhata |
BRP005.049.2 eko vaivasvatas teṣāṃ catvāras tu prajāpateḥ || 49 ||
BRP005.050.1 parameṣṭhisutā viprā merusāvarṇyatāṃ gatāḥ |
BRP005.050.2 dakṣasyaite hi dauhitrāḥ priyāyās tanayā nṛpāḥ || 50 ||
BRP005.051.1 mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ |
BRP005.051.2 ruceḥ prajāpateḥ putro raucyo nāma manuḥ smṛtaḥ || 51 ||
BRP005.052.1 bhūtyāṃ cotpādito devyāṃ bhautyo nāma ruceḥ sutaḥ |
BRP005.052.2 anāgatāś ca saptaite kalpe 'smin manavaḥ smṛtāḥ || 52 ||
BRP005.053.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā |
BRP005.053.2 pūrṇaṃ yugasahasraṃ tu paripālyā dvijottamāḥ || 53 ||
BRP005.054.1 prajāpatiś ca tapasā saṃhāraṃ teṣu nityaśaḥ |
BRP005.054.2 yugāni saptatis tāni sāgrāṇi kathitāni ca || 54 ||
BRP005.055.1 kṛtatretādiyuktāni manor antaram ucyate |
BRP005.055.2 caturdaśaite manavaḥ kathitāḥ kīrtivardhanāḥ || 55 ||