Chapter 50: Story of Indradyumna (cont.): Making of the images

SS 105-106

brahmovāca:

BRP050.001.1 stutvaivaṃ muniśārdūlāḥ praṇamya ca sanātanam |
BRP050.001.2 vāsudevaṃ jagannāthaṃ sarvakāmaphalapradam || 1 ||
BRP050.002.1 cintāviṣṭo mahīpālaḥ kuśān āstīrya bhūtale |
BRP050.002.2 vastraṃ ca tanmanā bhūtvā suṣvāpa dharaṇītale || 2 ||
203
BRP050.003.1 kathaṃ pratyakṣam abhyeti devadevo janārdanaḥ |
BRP050.003.2 mama cārtiharo devas tadāsāv iti cintayan || 3 ||
BRP050.004.1 suptasya tasya nṛpater vāsudevo jagadguruḥ |
BRP050.004.2 ātmānaṃ darśayām āsa śaṅkhacakragadābhṛtam || 4 ||
BRP050.005.1 sa dadarśa tu saprema devadevaṃ jagadgurum |
BRP050.005.2 śaṅkhacakradharaṃ devaṃ gadācakrograpāṇinam || 5 ||
BRP050.006.1 śārṅgabāṇadharaṃ devaṃ jvalattejotimaṇḍalam |
BRP050.006.2 yugāntādityavarṇābhaṃ nīlavaidūryasannibham || 6 ||
BRP050.007.1 suparṇāṃse tam āsīnaṃ ṣoḍaśārdhabhujaṃ śubham |
BRP050.007.2 sa cāsmai prābravīd dhīrāḥ sādhu rājan mahāmate || 7 ||
BRP050.008.1 kratunānena divyena tathā bhaktyā ca śraddhayā |
BRP050.008.2 tuṣṭo 'smi te mahīpāla vṛthā kim anuśocasi || 8 ||
BRP050.009.1 yad atra pratimā rājañ jagatpūjyā sanātanī |
BRP050.009.2 yathā sā prāpyate bhūpa tadupāyaṃ bravīmi te || 9 ||
BRP050.010.1 gatāyām adya śarvaryāṃ nirmale bhāskarodite |
BRP050.010.2 sāgarasya jalasyānte nānādrumavibhūṣite || 10 ||
BRP050.011.1 jalaṃ tathaiva velāyāṃ dṛśyate tatra vai mahat |
BRP050.011.2 lavaṇasyodadhe rājaṃs taraṅgaiḥ samabhiplutam || 11 ||
BRP050.012.1 kūlānte hi mahāvṛkṣaḥ sthitaḥ sthalajaleṣu ca |
BRP050.012.2 velābhir hanyamānaś ca na cāsau kampate drumaḥ || 12 ||
BRP050.013.1 paraśum ādāya hastena ūrmer antas tato vraja |
BRP050.013.2 ekākī viharan rājan sa tvaṃ paśyasi pādapam || 13 ||
BRP050.014.1 īdṛk cihnaṃ samālokya chedaya tvam aśaṅkitaḥ |
BRP050.014.2 chedyamānaṃ tu taṃ vṛkṣaṃ prātar adbhutadarśanam || 14 ||
BRP050.015.1 dṛṣṭvā tenaiva sañcintya tato bhūpāla darśanāt |
BRP050.015.2 kuru tāṃ pratimāṃ divyāṃ jahi cintāṃ vimohinīm || 15 ||

brahmovāca:

BRP050.016.1 evam uktvā mahābhāgo jagāmādarśanaṃ hariḥ |
BRP050.016.2 sa cāpi svapnam ālokya paraṃ vismayam āgataḥ || 16 ||
BRP050.017.1 tāṃ niśāṃ sa samudvīkṣya sthitas tadgatamānasaḥ |
BRP050.017.2 vyāharan vaiṣṇavān mantrān sūktaṃ caiva tadātmakam || 17 ||
BRP050.018.1 pragatāyāṃ rajanyāṃ tu utthito nānyamānasaḥ |
BRP050.018.2 sa snātvā sāgare samyag yathāvad vidhinā tataḥ || 18 ||
BRP050.019.1 dattvā dānaṃ ca viprebhyo grāmāṃś ca nagarāṇi ca |
BRP050.019.2 kṛtvā paurvāhṇikaṃ karma jagāma sa nṛpottamaḥ || 19 ||
BRP050.020.1 na cāśvo na padātiś ca na gajo na ca sārathiḥ |
BRP050.020.2 ekākī sa mahāvelāṃ praviveśa mahīpatiḥ || 20 ||
204
BRP050.021.1 taṃ dadarśa mahāvṛkṣaṃ tejasvantaṃ mahādrumam |
BRP050.021.2 mahātigamahārohaṃ puṇyaṃ vipulam eva ca || 21 ||
BRP050.022.1 mahotsedhaṃ mahākāyaṃ prasuptaṃ ca jalāntike |
BRP050.022.2 sāndramāñjiṣṭhavarṇābhaṃ nāmajātivivarjitam || 22 ||
BRP050.023.1 naranāthas tadā viprā drumaṃ dṛṣṭvā mudānvitaḥ |
BRP050.023.2 paraśunā śātayām āsa niśitena dṛḍhena ca || 23 ||
BRP050.024.1 dvaidhīkartumanās tatra babhūvendrasakhaḥ sa ca |
BRP050.024.2 nirīkṣyamāṇe kāṣṭhe tu babhūvādbhutadarśanam || 24 ||
BRP050.025.1 viśvakarmā ca viṣṇuś ca viprarūpadharāv ubhau |
BRP050.025.2 ājagmatur mahābhāgau tadā tulyāgrajanmanau || 25 ||
BRP050.026.1 jvalamānau svatejobhir divyasraganulepanau |
BRP050.026.2 atha tau taṃ samāgamya nṛpam indrasakhaṃ tadā || 26 ||
BRP050.027.1 tāv ūcatur mahārāja kim atra tvaṃ kariṣyasi |
BRP050.027.2 kimarthaṃ ca mahābāho śātitaś ca vanaspatiḥ || 27 ||
BRP050.028.1 asahāyo mahādurge nirjane gahane vane |
BRP050.028.2 mahāsindhutaṭe caiva kathaṃ vai śātito drumaḥ || 28 ||

brahmovāca:

BRP050.029.1 tayoḥ śrutvā vaco viprāḥ sa tu rājā mudānvitaḥ |
BRP050.029.2 babhāṣe vacanaṃ tābhyāṃ mṛdulaṃ madhuraṃ tathā || 29 ||
BRP050.030.1 dṛṣṭvā tau brāhmaṇau tatra candrasūryāv ivāgatau |
BRP050.030.2 namaskṛtya jagannāthāv avāṅmukham avasthitaḥ || 30 ||

rājovāca:

BRP050.031.1 devadevam anādyantam anantaṃ jagatāṃ patim |
BRP050.031.2 ārādhayituṃ pratimāṃ karomīti matir mama || 31 ||
BRP050.032.1 ahaṃ sa devadevena parameṇa mahātmanā |
BRP050.032.2 svapnānte ca samuddiṣṭo bhavadbhyāṃ śrāvitaṃ mayā || 32 ||

brahmovāca:

BRP050.033.1 rājñas tu vacanaṃ śrutvā devendrapratimasya ca |
BRP050.033.2 prahasya tasmai viśveśas tuṣṭo vacanam abravīt || 33 ||

viṣṇur uvāca:

BRP050.034.1 sādhu sādhu mahīpāla yad etan matam uttamam |
BRP050.034.2 saṃsārasāgare ghore kadalīdalasannibhe || 34 ||
BRP050.035.1 niḥsāre duḥkhabahule kāmakrodhasamākule |
BRP050.035.2 indriyāvartakalile dustare romaharṣaṇe || 35 ||
BRP050.036.1 nānāvyādhiśatāvarte jalabudbudasannibhe |
BRP050.036.2 yatas te matir utpannā viṣṇor ārādhanāya vai || 36 ||
BRP050.037.1 dhanyas tvaṃ nṛpaśārdūla guṇaiḥ sarvair alaṅkṛtaḥ |
BRP050.037.2 saprajā pṛthivī dhanyā saśailavanakānanā || 37 ||
205
BRP050.038.1 sapuragrāmanagarā caturvarṇair alaṅkṛtā |
BRP050.038.2 yatra tvaṃ nṛpaśārdūla prajāḥ pālayitā prabhuḥ || 38 ||
BRP050.039.1 ehy ehi sumahābhāga drume 'smin sukhaśītale |
BRP050.039.2 āvābhyāṃ saha tiṣṭha tvaṃ kathābhir dharmasaṃśritaḥ || 39 ||
BRP050.040.1 ayaṃ mama sahāyas tu āgataḥ śilpināṃ varaḥ |
BRP050.040.2 viśvakarmasamaḥ sākṣān nipuṇaḥ sarvakarmasu |
BRP050.040.3 mayoddiṣṭāṃ tu pratimāṃ karoty eṣa taṭaṃ tyaja || 40 ||

brahmovāca:

BRP050.041.1 śrutvaivaṃ vacanaṃ tasya tadā rājā dvijanmanaḥ |
BRP050.041.2 sāgarasya taṭaṃ tyaktvā gatvā tasya samīpataḥ || 41 ||
BRP050.042.1 tasthau sa nṛpatiśreṣṭho vṛkṣacchāye suśītale |
BRP050.042.2 tatas tasmai sa viśvātmā dadāv ājñāṃ dvijākṛtiḥ || 42 ||
BRP050.043.1 śilpimukhyāya viprendrāḥ kuruṣva pratimā iti |
BRP050.043.2 kṛṣṇarūpaṃ paraṃ śāntaṃ padmapattrāyatekṣaṇam || 43 ||
BRP050.044.1 śrīvatsakaustubhadharaṃ śaṅkhacakragadādharam |
BRP050.044.2 gaurāṅgaṃ kṣīravarṇābhaṃ dvitīyaṃ svastikāṅkitam || 44 ||
BRP050.045.1 lāṅgalāstradharaṃ devam anantākhyaṃ mahābalam |
BRP050.045.2 devadānavagandharvayakṣavidyādharoragaiḥ || 45 ||
BRP050.046.1 na vijñāto hi tasyāntas tenānanta iti smṛtaḥ |
BRP050.046.2 bhaginīṃ vāsudevasya rukmavarṇāṃ suśobhanām || 46 ||
BRP050.047.1 tṛtīyāṃ vai subhadrāṃ ca sarvalakṣaṇalakṣitām || 47 ||

brahmovāca:

BRP050.048.1 śrutvaitad vacanaṃ tasya viśvakarmā sukarmakṛt |
BRP050.048.2 tatkṣaṇāt kārayām āsa pratimāḥ śubhalakṣaṇāḥ || 48 ||
BRP050.049.1 prathamaṃ śuklavarṇābhaṃ śāradendusamaprabham |
BRP050.049.2 āraktākṣaṃ mahākāyaṃ sphaṭāvikaṭamastakam || 49 ||
BRP050.050.1 nīlāmbaradharaṃ cograṃ balaṃ balamadoddhatam |
BRP050.050.2 kuṇḍalaikadharaṃ divyaṃ gadāmuśaladhāriṇam || 50 ||
BRP050.051.1 dvitīyaṃ puṇḍarīkākṣaṃ nīlajīmūtasannibham |
BRP050.051.2 atasīpuṣpasaṅkāśaṃ padmapattrāyatekṣaṇam || 51 ||
BRP050.052.1 pītavāsasam atyugraṃ śubhaṃ śrīvatsalakṣaṇam |
BRP050.052.2 cakrapūrṇakaraṃ divyaṃ sarvapāpaharaṃ harim || 52 ||
BRP050.053.1 tṛtīyāṃ svarṇavarṇābhāṃ padmapattrāyatekṣaṇām |
BRP050.053.2 vicitravastrasañchannāṃ hārakeyūrabhūṣitām || 53 ||
BRP050.054.1 vicitrābharaṇopetāṃ ratnahārāvalambitām |
BRP050.054.2 pīnonnatakucāṃ ramyāṃ viśvakarmā vinirmame || 54 ||
BRP050.055.1 sa tu rājādbhutaṃ dṛṣṭvā kṣaṇenaikena nirmitāḥ |
BRP050.055.2 divyavastrayugacchannā nānāratnair alaṅkṛtāḥ || 55 ||
206
BRP050.056.1 sarvalakṣaṇasampannāḥ pratimāḥ sumanoharāḥ |
BRP050.056.2 vismayaṃ paramaṃ gatvā idaṃ vacanam abravīt || 56 ||

indradyumna uvāca:

BRP050.057.1 kiṃ devau samanuprāptau dvijarūpadharāv ubhau |
BRP050.057.2 ubhau cādbhutakarmāṇau devavṛttāv amānuṣau || 57 ||
BRP050.058.1 devau vā mānuṣau vāpi yakṣavidyādharau yuvām |
BRP050.058.2 kiṃ nu brahmahṛṣīkeśau kiṃ vasū kim utāśvinau || 58 ||
BRP050.059.1 na vedmi satyasadbhāvau māyārūpeṇa saṃsthitau |
BRP050.059.2 yuvāṃ gato 'smi śaraṇam ātmā tu me prakāśyatām || 59 ||