202
BRP049.061.1 yaḥ sampūjya jagannāthaṃ pratyahaṃ stauti mānavaḥ |
BRP049.061.2 stotreṇānena matimān sa mokṣaṃ labhate dhruvam || 61 ||
BRP049.062.1 trisandhyaṃ yo japed vidvān idaṃ stotravaraṃ śuciḥ |
BRP049.062.2 dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca labhate naraḥ || 62 ||
BRP049.063.1 yaḥ paṭhec chṛṇuyād vāpi śrāvayed vā samāhitaḥ |
BRP049.063.2 sa lokaṃ śāśvataṃ viṣṇor yāti nirdhūtakalmaṣaḥ || 63 ||
BRP049.064.1 dhanyaṃ pāpaharaṃ cedaṃ bhuktimuktipradaṃ śivam |
BRP049.064.2 guhyaṃ sudurlabhaṃ puṇyaṃ na deyaṃ yasya kasyacit || 64 ||
BRP049.065.1 na nāstikāya mūrkhāya na kṛtaghnāya mānine |
BRP049.065.2 na duṣṭamataye dadyān nābhaktāya kadācana || 65 ||
BRP049.066.1 dātavyaṃ bhaktiyuktāya guṇaśīlānvitāya ca |
BRP049.066.2 viṣṇubhaktāya śāntāya śraddhānuṣṭhānaśāline || 66 ||
BRP049.067.1 idaṃ samastāghavināśahetuḥ |
BRP049.067.2 kāruṇyasañjñaṃ sukhamokṣadaṃ ca |
BRP049.067.3 aśeṣavāñchāphaladaṃ variṣṭhaṃ |
BRP049.067.4 stotraṃ mayoktaṃ puruṣottamasya || 67 ||
BRP049.068.1 ye taṃ susūkṣmaṃ vimalā murāriṃ |
BRP049.068.2 dhyāyanti nityaṃ puruṣaṃ purāṇam |
BRP049.068.3 te muktibhājaḥ praviśanti viṣṇuṃ |
BRP049.068.4 mantrair yathājyaṃ hutam adhvarāgnau || 68 ||
BRP049.069.1 ekaḥ sa devo bhavaduḥkhahantā |
BRP049.069.2 paraḥ pareṣāṃ na tato 'sti cānyat |
BRP049.069.3 draṣṭā sa pātā sa tu nāśakartā |
BRP049.069.4 viṣṇuḥ samastākhilasārabhūtaḥ || 69 ||
BRP049.070.1 kiṃ vidyayā kiṃ svaguṇaiś ca teṣāṃ |
BRP049.070.2 yajñaiś ca dānaiś ca tapobhir ugraiḥ |
BRP049.070.3 yeṣāṃ na bhaktir bhavatīha kṛṣṇe |
BRP049.070.4 jagadgurau mokṣasukhaprade ca || 70 ||
BRP049.071.1 loke sa dhanyaḥ sa śuciḥ sa vidvān |
BRP049.071.2 makhais tapobhiḥ sa guṇair variṣṭhaḥ |
BRP049.071.3 jñātā sa dātā sa tu satyavaktā |
BRP049.071.4 yasyāsti bhaktiḥ puruṣottamākhye || 71 ||

Chapter 50: Story of Indradyumna (cont.): Making of the images

SS 105-106

brahmovāca:

BRP050.001.1 stutvaivaṃ muniśārdūlāḥ praṇamya ca sanātanam |
BRP050.001.2 vāsudevaṃ jagannāthaṃ sarvakāmaphalapradam || 1 ||
BRP050.002.1 cintāviṣṭo mahīpālaḥ kuśān āstīrya bhūtale |
BRP050.002.2 vastraṃ ca tanmanā bhūtvā suṣvāpa dharaṇītale || 2 ||