203
BRP050.003.1 kathaṃ pratyakṣam abhyeti devadevo janārdanaḥ |
BRP050.003.2 mama cārtiharo devas tadāsāv iti cintayan || 3 ||
BRP050.004.1 suptasya tasya nṛpater vāsudevo jagadguruḥ |
BRP050.004.2 ātmānaṃ darśayām āsa śaṅkhacakragadābhṛtam || 4 ||
BRP050.005.1 sa dadarśa tu saprema devadevaṃ jagadgurum |
BRP050.005.2 śaṅkhacakradharaṃ devaṃ gadācakrograpāṇinam || 5 ||
BRP050.006.1 śārṅgabāṇadharaṃ devaṃ jvalattejotimaṇḍalam |
BRP050.006.2 yugāntādityavarṇābhaṃ nīlavaidūryasannibham || 6 ||
BRP050.007.1 suparṇāṃse tam āsīnaṃ ṣoḍaśārdhabhujaṃ śubham |
BRP050.007.2 sa cāsmai prābravīd dhīrāḥ sādhu rājan mahāmate || 7 ||
BRP050.008.1 kratunānena divyena tathā bhaktyā ca śraddhayā |
BRP050.008.2 tuṣṭo 'smi te mahīpāla vṛthā kim anuśocasi || 8 ||
BRP050.009.1 yad atra pratimā rājañ jagatpūjyā sanātanī |
BRP050.009.2 yathā sā prāpyate bhūpa tadupāyaṃ bravīmi te || 9 ||
BRP050.010.1 gatāyām adya śarvaryāṃ nirmale bhāskarodite |
BRP050.010.2 sāgarasya jalasyānte nānādrumavibhūṣite || 10 ||
BRP050.011.1 jalaṃ tathaiva velāyāṃ dṛśyate tatra vai mahat |
BRP050.011.2 lavaṇasyodadhe rājaṃs taraṅgaiḥ samabhiplutam || 11 ||
BRP050.012.1 kūlānte hi mahāvṛkṣaḥ sthitaḥ sthalajaleṣu ca |
BRP050.012.2 velābhir hanyamānaś ca na cāsau kampate drumaḥ || 12 ||
BRP050.013.1 paraśum ādāya hastena ūrmer antas tato vraja |
BRP050.013.2 ekākī viharan rājan sa tvaṃ paśyasi pādapam || 13 ||
BRP050.014.1 īdṛk cihnaṃ samālokya chedaya tvam aśaṅkitaḥ |
BRP050.014.2 chedyamānaṃ tu taṃ vṛkṣaṃ prātar adbhutadarśanam || 14 ||
BRP050.015.1 dṛṣṭvā tenaiva sañcintya tato bhūpāla darśanāt |
BRP050.015.2 kuru tāṃ pratimāṃ divyāṃ jahi cintāṃ vimohinīm || 15 ||

brahmovāca:

BRP050.016.1 evam uktvā mahābhāgo jagāmādarśanaṃ hariḥ |
BRP050.016.2 sa cāpi svapnam ālokya paraṃ vismayam āgataḥ || 16 ||
BRP050.017.1 tāṃ niśāṃ sa samudvīkṣya sthitas tadgatamānasaḥ |
BRP050.017.2 vyāharan vaiṣṇavān mantrān sūktaṃ caiva tadātmakam || 17 ||
BRP050.018.1 pragatāyāṃ rajanyāṃ tu utthito nānyamānasaḥ |
BRP050.018.2 sa snātvā sāgare samyag yathāvad vidhinā tataḥ || 18 ||
BRP050.019.1 dattvā dānaṃ ca viprebhyo grāmāṃś ca nagarāṇi ca |
BRP050.019.2 kṛtvā paurvāhṇikaṃ karma jagāma sa nṛpottamaḥ || 19 ||
BRP050.020.1 na cāśvo na padātiś ca na gajo na ca sārathiḥ |
BRP050.020.2 ekākī sa mahāvelāṃ praviveśa mahīpatiḥ || 20 ||