205
BRP050.038.1 sapuragrāmanagarā caturvarṇair alaṅkṛtā |
BRP050.038.2 yatra tvaṃ nṛpaśārdūla prajāḥ pālayitā prabhuḥ || 38 ||
BRP050.039.1 ehy ehi sumahābhāga drume 'smin sukhaśītale |
BRP050.039.2 āvābhyāṃ saha tiṣṭha tvaṃ kathābhir dharmasaṃśritaḥ || 39 ||
BRP050.040.1 ayaṃ mama sahāyas tu āgataḥ śilpināṃ varaḥ |
BRP050.040.2 viśvakarmasamaḥ sākṣān nipuṇaḥ sarvakarmasu |
BRP050.040.3 mayoddiṣṭāṃ tu pratimāṃ karoty eṣa taṭaṃ tyaja || 40 ||

brahmovāca:

BRP050.041.1 śrutvaivaṃ vacanaṃ tasya tadā rājā dvijanmanaḥ |
BRP050.041.2 sāgarasya taṭaṃ tyaktvā gatvā tasya samīpataḥ || 41 ||
BRP050.042.1 tasthau sa nṛpatiśreṣṭho vṛkṣacchāye suśītale |
BRP050.042.2 tatas tasmai sa viśvātmā dadāv ājñāṃ dvijākṛtiḥ || 42 ||
BRP050.043.1 śilpimukhyāya viprendrāḥ kuruṣva pratimā iti |
BRP050.043.2 kṛṣṇarūpaṃ paraṃ śāntaṃ padmapattrāyatekṣaṇam || 43 ||
BRP050.044.1 śrīvatsakaustubhadharaṃ śaṅkhacakragadādharam |
BRP050.044.2 gaurāṅgaṃ kṣīravarṇābhaṃ dvitīyaṃ svastikāṅkitam || 44 ||
BRP050.045.1 lāṅgalāstradharaṃ devam anantākhyaṃ mahābalam |
BRP050.045.2 devadānavagandharvayakṣavidyādharoragaiḥ || 45 ||
BRP050.046.1 na vijñāto hi tasyāntas tenānanta iti smṛtaḥ |
BRP050.046.2 bhaginīṃ vāsudevasya rukmavarṇāṃ suśobhanām || 46 ||
BRP050.047.1 tṛtīyāṃ vai subhadrāṃ ca sarvalakṣaṇalakṣitām || 47 ||

brahmovāca:

BRP050.048.1 śrutvaitad vacanaṃ tasya viśvakarmā sukarmakṛt |
BRP050.048.2 tatkṣaṇāt kārayām āsa pratimāḥ śubhalakṣaṇāḥ || 48 ||
BRP050.049.1 prathamaṃ śuklavarṇābhaṃ śāradendusamaprabham |
BRP050.049.2 āraktākṣaṃ mahākāyaṃ sphaṭāvikaṭamastakam || 49 ||
BRP050.050.1 nīlāmbaradharaṃ cograṃ balaṃ balamadoddhatam |
BRP050.050.2 kuṇḍalaikadharaṃ divyaṃ gadāmuśaladhāriṇam || 50 ||
BRP050.051.1 dvitīyaṃ puṇḍarīkākṣaṃ nīlajīmūtasannibham |
BRP050.051.2 atasīpuṣpasaṅkāśaṃ padmapattrāyatekṣaṇam || 51 ||
BRP050.052.1 pītavāsasam atyugraṃ śubhaṃ śrīvatsalakṣaṇam |
BRP050.052.2 cakrapūrṇakaraṃ divyaṃ sarvapāpaharaṃ harim || 52 ||
BRP050.053.1 tṛtīyāṃ svarṇavarṇābhāṃ padmapattrāyatekṣaṇām |
BRP050.053.2 vicitravastrasañchannāṃ hārakeyūrabhūṣitām || 53 ||
BRP050.054.1 vicitrābharaṇopetāṃ ratnahārāvalambitām |
BRP050.054.2 pīnonnatakucāṃ ramyāṃ viśvakarmā vinirmame || 54 ||
BRP050.055.1 sa tu rājādbhutaṃ dṛṣṭvā kṣaṇenaikena nirmitāḥ |
BRP050.055.2 divyavastrayugacchannā nānāratnair alaṅkṛtāḥ || 55 ||