207
BRP051.013.1 prāvṛṇmeghapratīkāśaṃ gobrāhmaṇahite ratam |
BRP051.013.2 sarveṣām eva goptāraṃ vyāpinaṃ sarvabhāvinam || 13 ||
BRP051.014.1 śaṅkhacakradharaṃ devaṃ gadāmuśaladhāriṇam |
BRP051.014.2 namasye varadaṃ devaṃ nīlotpaladalacchavim || 14 ||
BRP051.015.1 nāgaparyaṅkaśayanaṃ kṣīrodārṇavaśāyinam |
BRP051.015.2 namasye 'haṃ hṛṣīkeśaṃ sarvapāpaharaṃ harim || 15 ||
BRP051.016.1 punas tvāṃ devadeveśaṃ namasye varadaṃ vibhum |
BRP051.016.2 sarvalokeśvaraṃ viṣṇuṃ mokṣakāraṇam avyayam || 16 ||

brahmovāca:

BRP051.017.1 evaṃ stutvā tu taṃ devaṃ praṇipatya kṛtāñjaliḥ |
BRP051.017.2 uvāca praṇato bhūtvā nipatya dharaṇītale || 17 ||

rājovāca:

BRP051.018.1 prīto 'si yadi me nātha vṛṇomi varam uttamam |
BRP051.018.2 devāsurāḥ sagandharvā yakṣarakṣomahoragāḥ || 18 ||
BRP051.019.1 siddhavidyādharāḥ sādhyāḥ kinnarā guhyakās tathā |
BRP051.019.2 ṛṣayo ye mahābhāgā nānāśāstraviśāradāḥ || 19 ||
BRP051.020.1 parivrāḍyogayuktāś ca vedatattvārthacintakāḥ |
BRP051.020.2 mokṣamārgavido ye 'nye dhyāyanti paramaṃ padam || 20 ||
BRP051.021.1 nirguṇaṃ nirmalaṃ śāntaṃ yat paśyanti manīṣinaḥ |
BRP051.021.2 tat padaṃ gantum icchāmi tvatprasādāt sudurlabham || 21 ||

śrībhagavān uvāca:

BRP051.022.1 sarvaṃ bhavatu bhadraṃ te yatheṣṭaṃ sarvam āpnuhi |
BRP051.022.2 bhaviṣyati yathākāmaṃ matprasādān na saṃśayaḥ || 22 ||
BRP051.023.1 daśa varṣasahasrāṇi tathā nava śatāni ca |
BRP051.023.2 avicchinnaṃ mahārājyaṃ kuru tvaṃ nṛpasattama || 23 ||
BRP051.024.1 prayāsyasi padaṃ divyaṃ durlabhaṃ yat surāsuraiḥ |
BRP051.024.2 pūrṇamanorathaṃ śāntaṃ guhyam avyaktam avyayam || 24 ||
BRP051.025.1 parāt parataraṃ sūkṣmaṃ nirlepaṃ niṣkalaṃ dhruvam |
BRP051.025.2 cintāśokavinirmuktaṃ kriyākāraṇavarjitam || 25 ||
BRP051.026.1 tad ahaṃ darśayiṣyāmi jñeyākhyaṃ paramaṃ padam |
BRP051.026.2 yaṃ prāpya paramānandaṃ prāpsyasi paramāṃ gatim || 26 ||
BRP051.027.1 kīrtiś ca tava rājendra bhavaty atra mahītale |
BRP051.027.2 yāvad ghanā nabho yāvad yāvac candrārkatārakam || 27 ||
BRP051.028.1 yāvat samudrāḥ saptaiva yāvan mervādiparvatāḥ |
BRP051.028.2 tiṣṭhanti divi devāś ca tāvat sarvatra cāvyayā || 28 ||
BRP051.029.1 indradyumnasaro nāma tīrthaṃ yajñāṅgasambhavam |
BRP051.029.2 yatra snātvā sakṛl lokaḥ śakralokam avāpnuyāt || 29 ||
BRP051.030.1 dāpayiṣyati yaḥ piṇḍāṃs taṭe 'smin sarasaḥ śubhe |
BRP051.030.2 kulaikaviṃśam uddhṛtya śakralokaṃ gamiṣyati || 30 ||
BRP051.031.1 pūjyamāno 'psarobhiś ca gandharvair gītanisvanaiḥ |
BRP051.031.2 vimānena vaset tatra yāvad indrāś caturdaśa || 31 ||