211
BRP052.018.1 tvarāyukto muniś cāsau nyagrodhasyāntikaṃ yayau |
BRP052.018.2 āsādya taṃ muniśreṣṭhās tasya mūle samāviśat || 18 ||
BRP052.019.1 na kālāgnibhayaṃ tatra na cāṅgārapravarṣaṇam |
BRP052.019.2 na saṃvartāgamas tatra na ca vajrāśanis tathā || 19 ||

Chapter 53: Mārkaṇḍeya-episode (cont.): The Flood and the child in the fig-tree

SS 108

brahmovāca:

BRP053.001.1 tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ |
BRP053.001.2 samuttasthur mahāmeghā nabhasy adbhutadarśanāḥ || 1 ||
BRP053.002.1 kecin nīlotpalaśyāmāḥ kecit kumudasannibhāḥ |
BRP053.002.2 kecit kiñjalkasaṅkāśāḥ kecit pītāḥ payodharāḥ || 2 ||
BRP053.003.1 kecid dharitasaṅkāśāḥ kākāṇḍasannibhās tathā |
BRP053.003.2 kecit kamalapattrābhāḥ kecid dhiṅgulasannibhāḥ || 3 ||
BRP053.004.1 kecit puravarākārāḥ kecid girivaropamāḥ |
BRP053.004.2 kecid añjanasaṅkāśāḥ kecin marakataprabhāḥ || 4 ||
BRP053.005.1 vidyunmālāpinaddhāṅgāḥ samuttasthur mahāghanāḥ |
BRP053.005.2 ghorarūpā mahābhāgā ghorasvananināditāḥ || 5 ||
BRP053.006.1 tato jaladharāḥ sarve samāvṛṇvan nabhastalam |
BRP053.006.2 tair iyaṃ pṛthivī sarvā saparvatavanākarā || 6 ||
BRP053.007.1 āpūritā diśaḥ sarvāḥ salilaughapariplutāḥ |
BRP053.007.2 tatas te jaladā ghorā vāriṇā munisattamāḥ || 7 ||
BRP053.008.1 sarvataḥ plāvayām āsuś coditāḥ parameṣṭhinā |
BRP053.008.2 varṣamāṇā mahātoyaṃ pūrayanto vasundharām || 8 ||
BRP053.009.1 sughoram aśivaṃ raudraṃ nāśayanti sma pāvakam |
BRP053.009.2 tato dvādaśa varṣāṇi payodāḥ samupaplave || 9 ||
BRP053.010.1 dhārābhiḥ pūrayanto vai codyamānā mahātmanā |
BRP053.010.2 tataḥ samudrāḥ svāṃ velām atikrāmanti bho dvijāḥ || 10 ||
BRP053.011.1 parvatāś ca vyaśīryanta mahī cāpsu nimajjati |
BRP053.011.2 sarvataḥ sumahābhrāntās te payodā nabhastalam || 11 ||
BRP053.012.1 saṃveṣṭayitvā naśyanti vāyuvegasamāhatāḥ |
BRP053.012.2 tatas taṃ mārutaṃ ghoraṃ sa viṣṇur munisattamāḥ || 12 ||
BRP053.013.1 ādipadmālayo devaḥ pītvā svapiti bho dvijāḥ |
BRP053.013.2 tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame || 13 ||
BRP053.014.1 naṣṭe devāsuranare yakṣarākṣasavarjite |
BRP053.014.2 tato muniḥ sa viśrānto dhyātvā ca puruṣottamam || 14 ||
BRP053.015.1 dadarśa cakṣur unmīlya jalapūrṇāṃ vasundharām |
BRP053.015.2 nāpaśyat taṃ vaṭaṃ norvīṃ na digādi na bhāskaram || 15 ||
BRP053.016.1 na candrārkāgnipavanaṃ na devāsurapannagam |
BRP053.016.2 tasminn ekārṇave ghore tamobhūte nirāśraye || 16 ||