213
BRP053.034.1 dṛṣṭvā tadā munir devaṃ vismayotphullalocanaḥ |
BRP053.034.2 romāñcitatanur devaṃ praṇipatyedam abravīt || 34 ||

mārkaṇḍeya uvāca:

BRP053.035.1 aho caikārṇave ghore vinaṣṭe sacarācare |
BRP053.035.2 katham eko hy ayaṃ bālas tiṣṭhaty atra sunirbhayaḥ || 35 ||

brahmovāca:

BRP053.036.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca jānann api mahāmuniḥ |
BRP053.036.2 na bubodha tadā devaṃ māyayā tasya mohitaḥ |
BRP053.036.3 yadā na bubudhe cainaṃ tadā khedād uvāca ha || 36 ||

mārkaṇḍeya uvāca:

BRP053.037.1 vṛthā me tapaso vīryaṃ vṛthā jñānaṃ vṛthā kriyā |
BRP053.037.2 vṛthā me jīvitaṃ dīrghaṃ vṛthā mānuṣyam eva ca || 37 ||
BRP053.038.1 yo 'haṃ suptaṃ na jānāmi paryaṅke divyabālakam || 38 ||

brahmovāca:

BRP053.039.1 evaṃ sañcintayan vipraḥ plavamāno vicetanaḥ |
BRP053.039.2 trāṇārthaṃ vihvalaś cāsau nirvedaṃ gatavāṃs tadā || 39 ||
BRP053.040.1 tato bālārkasaṅkāśaṃ svamahimnā vyavasthitam |
BRP053.040.2 sarvatejomayaṃ viprā na śaśākābhivīkṣitum || 40 ||
BRP053.041.1 dṛṣṭvā taṃ munim āyāntaṃ sa bālaḥ prahasann iva |
BRP053.041.2 provāca muniśārdūlās tadā meghaughanisvanaḥ || 41 ||

śrībhagavān uvāca:

BRP053.042.1 vatsa jānāmi śrāntaṃ tvāṃ trāṇārthaṃ mām upasthitam |
BRP053.042.2 śarīraṃ viśa me kṣipraṃ viśrāmas te mayoditaḥ || 42 ||

brahmovāca:

BRP053.043.1 śrutvā sa vacanaṃ tasya kiñcin novāca mohitaḥ |
BRP053.043.2 viveśa vadanaṃ tasya vivṛtaṃ cāvaśo muniḥ || 43 ||

Chapter 54: Mārkaṇḍeya-episode (cont.): Mārkaṇḍeya's vision

SS 109

brahmovāca:

BRP054.001.1 sa praviśyodare tasya bālasya munisattamaḥ |
BRP054.001.2 dadarśa pṛthivīṃ kṛtsnāṃ nānājanapadair vṛtām || 1 ||
BRP054.002.1 lavaṇekṣusurāsarpirdadhidugdhajalodadhīn |
BRP054.002.2 dadarśa tān samudrāṃś ca jambu plakṣaṃ ca śālmalam || 2 ||
BRP054.003.1 kuśaṃ krauñcaṃ ca śākaṃ ca puṣkaraṃ ca dadarśa saḥ |
BRP054.003.2 bhāratādīni varṣāṇi tathā sarvāṃś ca parvatān || 3 ||
BRP054.004.1 meruṃ ca sarvaratnāḍhyaṃ apaśyat kanakācalam |
BRP054.004.2 nānāratnānvitaiḥ śṛṅgair bhūṣitaṃ bahukandaram || 4 ||