216
BRP055.017.1 tavodare ca deveśa mayā dṛṣṭaṃ carācaram |
BRP055.017.2 vismito 'haṃ viṣaṇṇaś ca trāhi māṃ puruṣottama || 17 ||
BRP055.018.1 saṃsāre 'smin nirālambe prasīda puruṣottama |
BRP055.018.2 prasīda vibudhaśreṣṭha prasīda vibudhapriya || 18 ||
BRP055.019.1 prasīda vibudhāṃ nātha prasīda vibudhālaya |
BRP055.019.2 prasīda sarvalokeśa jagatkāraṇakāraṇa || 19 ||
BRP055.020.1 prasīda sarvakṛd deva prasīda mama bhūdhara |
BRP055.020.2 prasīda salilāvāsa prasīda madhusūdana || 20 ||
BRP055.021.1 prasīda kamalākānta prasīda tridaśeśvara |
BRP055.021.2 prasīda kaṃsakeśīghna prasīdāriṣṭanāśana || 21 ||
BRP055.022.1 prasīda kṛṣṇa daityaghna prasīda danujāntaka |
BRP055.022.2 prasīda mathurāvāsa prasīda yadunandana || 22 ||
BRP055.023.1 prasīda śakrāvaraja prasīda varadāvyaya |
BRP055.023.2 tvaṃ mahī tvaṃ jalaṃ deva tvam agnis tvaṃ samīraṇaḥ || 23 ||
BRP055.024.1 tvaṃ nabhas tvaṃ manaś caiva tvam ahaṅkāra eva ca |
BRP055.024.2 tvaṃ buddhiḥ prakṛtiś caiva sattvādyās tvaṃ jagatpate || 24 ||
BRP055.025.1 puruṣas tvaṃ jagadvyāpī puruṣād api cottamaḥ |
BRP055.025.2 tvam indriyāṇi sarvāṇi śabdādyā viṣayāḥ prabho || 25 ||
BRP055.026.1 tvaṃ dikpālāś ca dharmāś ca vedā yajñāḥ sadakṣiṇāḥ |
BRP055.026.2 tvam indras tvaṃ śivo devas tvaṃ havis tvaṃ hutāśanaḥ || 26 ||
BRP055.027.1 tvaṃ yamaḥ pitṛrāṭ deva tvaṃ rakṣodhipatiḥ svayam |
BRP055.027.2 varuṇas tvam apāṃ nātha tvaṃ vāyus tvaṃ dhaneśvaraḥ || 27 ||
BRP055.028.1 tvam īśānas tvam anantas tvaṃ gaṇeśaś ca ṣaṇmukhaḥ |
BRP055.028.2 vasavas tvaṃ tathā rudrās tvam ādityāś ca khecarāḥ || 28 ||
BRP055.029.1 dānavās tvaṃ tathā yakṣās tvaṃ daityāḥ samarudgaṇāḥ |
BRP055.029.2 siddhāś cāpsaraso nāgā gandharvās tvaṃ sacāraṇāḥ || 29 ||
BRP055.030.1 pitaro vālakhilyāś ca prajānāṃ patayo 'cyuta |
BRP055.030.2 munayas tvam ṛṣigaṇās tvam aśvinau niśācarāḥ || 30 ||
BRP055.031.1 anyāś ca jātayas tvaṃ hi yat kiñcij jīvasañjñitam |
BRP055.031.2 kiṃ cātra bahunoktena brahmādistambagocaram || 31 ||
BRP055.032.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca tvaṃ jagat sacarācaram |
BRP055.032.2 yat te rūpaṃ paraṃ deva kūṭastham acalaṃ dhruvam || 32 ||
BRP055.033.1 brahmādyās tan na jānanti katham anye 'lpamedhasaḥ |
BRP055.033.2 deva śuddhasvabhāvo 'si nityas tvaṃ prakṛteḥ paraḥ || 33 ||
BRP055.034.1 avyaktaḥ śāśvato 'nantaḥ sarvavyāpī maheśvaraḥ |
BRP055.034.2 tvam ākāśaḥ paraḥ śānto ajas tvaṃ vibhur avyayaḥ || 34 ||
BRP055.035.1 evaṃ tvāṃ nirguṇaṃ stotuṃ kaḥ śaknoti nirañjanam |
BRP055.035.2 stuto 'si yan mayā deva vikalenālpacetasā |
BRP055.035.3 tat sarvaṃ devadeveśa kṣantum arhasi cāvyaya || 35 ||