217

Chapter 56: Mārkaṇḍeya-episode (cont.): Viṣṇu's teachings

SS 110-111

brahmovāca:

BRP056.001.1 itthaṃ stutas tadā tena mārkaṇḍeyena bho dvijāḥ |
BRP056.001.2 prītaḥ provāca bhagavān meghagambhīrayā girā || 1 ||

śrībhagavān uvāca:

BRP056.002.1 brūhi kāmaṃ muniśreṣṭha yat te manasi vartate |
BRP056.002.2 dadāmi sarvaṃ viprarṣe matto yad abhivāñchasi || 2 ||

brahmovāca:

BRP056.003.1 śrutvā sa vacanaṃ viprāḥ śiśos tasya mahātmanaḥ |
BRP056.003.2 uvāca paramaprīto munis tadgatamānasaḥ || 3 ||

mārkaṇḍeya uvāca:

BRP056.004.1 jñātum icchāmi deva tvāṃ māyāṃ vai tava cottamām |
BRP056.004.2 tvatprasādāc ca deveśa smṛtir na parihīyate || 4 ||
BRP056.005.1 drutam antaḥ śarīreṇa satataṃ paryavartitam |