221
BRP056.050.1 evaṃ sarvam ahaṃ kālam ihāse munisattama |
BRP056.050.2 aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate || 50 ||
BRP056.051.1 mayā ca datto viprendra varas te brahmarūpiṇā |
BRP056.051.2 asakṛt parituṣṭena viprarṣigaṇapūjita || 51 ||
BRP056.052.1 sarvam ekārṇavaṃ kṛtvā naṣṭe sthāvarajaṅgame |
BRP056.052.2 nirgato 'si mayājñātas tatas te darśitaṃ jagat || 52 ||
BRP056.053.1 abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama |
BRP056.053.2 dṛṣṭvā lokaṃ samastaṃ hi vismito nāvabudhyase || 53 ||
BRP056.054.1 tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā |
BRP056.054.2 ākhyātas te mayā cātmā durjñeyo hi surāsuraiḥ || 54 ||
BRP056.055.1 yāvat sa bhagavān brahmā na budhyeta mahātapāḥ |
BRP056.055.2 tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham || 55 ||
BRP056.056.1 tato vibuddhe tasmiṃs tu sarvalokapitāmahe |
BRP056.056.2 eko bhūtāni srakṣyāmi śarīrāṇi dvijottama || 56 ||
BRP056.057.1 ākāśaṃ pṛthivīṃ jyotir vāyuḥ salilam eva ca |
BRP056.057.2 loke yac ca bhavet kiñcid iha sthāvarajaṅgamam || 57 ||

brahmovāca:

BRP056.058.1 evam uktvā tadā viprāḥ punas taṃ prāha mādhavaḥ |
BRP056.058.2 pūrṇe yugasahasre tu meghagambhīranisvanaḥ || 58 ||

śrībhagavān uvāca:

BRP056.059.1 mune brūhi yadarthaṃ māṃ stutavān paramārthataḥ |
BRP056.059.2 varaṃ vṛṇīṣva yac chreṣṭhaṃ dadāmi nacirād aham || 59 ||
BRP056.060.1 āyuṣmān asi devānāṃ madbhakto 'si dṛḍhavrataḥ |
BRP056.060.2 tena tvam asi viprendra punar dīrghāyur āpnuhi || 60 ||

brahmovāca:

BRP056.061.1 śrutvā vāṇīṃ śubhāṃ tasya vilokya sa tadā punaḥ |
BRP056.061.2 mūrdhnā nipatya sahasā praṇamya punar abravīt || 61 ||

mārkaṇḍeya uvāca:

BRP056.062.1 dṛṣṭaṃ paraṃ hi deveśa tava rūpaṃ dvijottama |
BRP056.062.2 moho 'yaṃ vigataḥ satyaṃ tvayi dṛṣṭe tu me hare || 62 ||
BRP056.063.1 evam evam ahaṃ nātha iccheyaṃ tvatprasādataḥ |
BRP056.063.2 lokānāṃ ca hitārthāya nānābhāvapraśāntaye || 63 ||
BRP056.064.1 śaivabhāgavatānāṃ ca vādārthapratiṣedhakam |
BRP056.064.2 asmin kṣetravare puṇye nirmale puruṣottame || 64 ||
BRP056.065.1 śivasyāyatanaṃ deva karomi paramaṃ mahat |
BRP056.065.2 pratiṣṭheya tathā tatra tava sthāne ca śaṅkaram || 65 ||
BRP056.066.1 tato jñāsyanti loke 'sminn ekamūrtī harīśvarau |
BRP056.066.2 pratyuvāca jagannāthaḥ sa punas taṃ mahāmunim || 66 ||

śrībhagavān uvāca:

BRP056.067.1 yad etat paramaṃ devaṃ kāraṇaṃ bhuvaneśvaram |
BRP056.067.2 liṅgam ārādhanārthāya nānābhāvapraśāntaye || 67 ||