218
BRP056.005.2 icchāmi puṇḍarīkākṣa jñātuṃ tvām aham avyayam || 5 ||
BRP056.006.1 iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate |
BRP056.006.2 pītvā jagad idaṃ sarvam etad ākhyātum arhasi || 6 ||
BRP056.007.1 kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha |
BRP056.007.2 kiyantaṃ ca tvayā kālam iha stheyam arindama || 7 ||
BRP056.008.1 jñātum icchāmi deveśa brūhi sarvam aśeṣataḥ |
BRP056.008.2 tvattaḥ kamalapattrākṣa vistareṇa yathātatham |
BRP056.008.3 mahad etad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho || 8 ||

brahmovāca:

BRP056.009.1 ity uktaḥ sa tadā tena devadevo mahādyutiḥ |
BRP056.009.2 sāntvayan sa tadā vākyam uvāca vadatāṃ varaḥ || 9 ||