220
BRP056.030.1 mamaiva viddhi rūpāṇi sarvāṇy etāni sattama |
BRP056.030.2 prāpnuvanti narā vipra yat kṛtvā karma śobhanam || 30 ||
BRP056.031.1 satyaṃ dānaṃ tapaś cogram ahiṃsāṃ sarvajantuṣu |
BRP056.031.2 madvidhānena vihitā mama dehavicāriṇaḥ || 31 ||
BRP056.032.1 mayābhibhūtavijñānāś ceṣṭayanti na kāmataḥ |
BRP056.032.2 samyag vedam adhīyānā yajanto vividhair makhaiḥ || 32 ||
BRP056.033.1 śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ |
BRP056.033.2 prāptuṃ śakyo na caivāhaṃ narair duṣkṛtakarmabhiḥ || 33 ||
BRP056.034.1 lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ |
BRP056.034.2 tan māṃ mahāphalaṃ viddhi narāṇāṃ bhāvitātmanām || 34 ||
BRP056.035.1 suduṣprāpaṃ vimūḍhānāṃ māṃ kuyoganiṣeviṇām |
BRP056.035.2 yadā yadā hi dharmasya glānir bhavati sattama || 35 ||
BRP056.036.1 abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham |
BRP056.036.2 daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ || 36 ||
BRP056.037.1 rākṣasāś cāpi loke 'smin yadotpatsyanti dāruṇāḥ |
BRP056.037.2 tadāhaṃ samprasūyāmi gṛheṣu puṇyakarmaṇām || 37 ||
BRP056.038.1 praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmy aham |
BRP056.038.2 sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān || 38 ||
BRP056.039.1 sthāvarāṇi ca bhūtāni saṃharāmy ātmamāyayā |
BRP056.039.2 karmakāle punar deham anucintya sṛjāmy aham || 39 ||
BRP056.040.1 āviśya mānuṣaṃ dehaṃ maryādābandhakāraṇāt |
BRP056.040.2 śvetaḥ kṛtayuge dharmaḥ śyāmas tretāyuge mama || 40 ||
BRP056.041.1 rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā |
BRP056.041.2 trayo bhāgā hy adharmasya tasmin kāle bhavanti ca || 41 ||
BRP056.042.1 antakāle ca samprāpte kālo bhūtvātidāruṇaḥ |
BRP056.042.2 trailokyaṃ nāśayāmy ekaḥ sarvaṃ sthāvarajaṅgamam || 42 ||
BRP056.043.1 ahaṃ tridharmā viśvātmā sarvalokasukhāvahaḥ |
BRP056.043.2 abhinnaḥ sarvago 'nanto hṛṣīkeśa urukramaḥ || 43 ||
BRP056.044.1 kālacakraṃ nayāmy eko brahmarūpaṃ mamaiva tat |
BRP056.044.2 śamanaṃ sarvabhūtānāṃ sarvabhūtakṛtodyamam || 44 ||
BRP056.045.1 evaṃ praṇihitaḥ samyaṅ mamātmā munisattama |
BRP056.045.2 sarvabhūteṣu viprendra na ca māṃ vetti kaścana || 45 ||
BRP056.046.1 sarvaloke ca māṃ bhaktāḥ pūjayanti ca sarvaśaḥ |
BRP056.046.2 yac ca kiñcit tvayā prāptaṃ mayi kleśātmakaṃ dvija || 46 ||
BRP056.047.1 sukhodayāya tat sarvaṃ śreyase ca tavānagha |
BRP056.047.2 yac ca kiñcit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam || 47 ||
BRP056.048.1 vihitaḥ sarva evāsau mayātmā bhūtabhāvanaḥ |
BRP056.048.2 ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ || 48 ||
BRP056.049.1 yāvad yugānāṃ viprarṣe sahasraṃ parivartate |
BRP056.049.2 tāvat svapimi viśvātmā sarvaviśvāni mohayan || 49 ||