226
BRP058.009.1 prabhāvaṃ tasya devasya vistareṇa jagatpate |
BRP058.009.2 śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ || 9 ||
BRP058.010.1 yathā prasīded devo 'sau narasiṃho mahābalaḥ |
BRP058.010.2 bhaktānām upakārāya brūhi deva namo 'stu te || 10 ||
BRP058.011.1 prasādān narasiṃhasya yā bhavanty atra siddhayaḥ |
BRP058.011.2 brūhi tāḥ kuru cāsmākaṃ prasādaṃ prapitāmaha || 11 ||

brahmovāca:

BRP058.012.1 śṛṇudhvaṃ tasya bho viprāḥ prabhāvaṃ gadato mama |
BRP058.012.2 ajitasyāprameyasya bhuktimuktipradasya ca || 12 ||
BRP058.013.1 kaḥ śaknoti guṇān vaktuṃ samastāṃs tasya bho dvijāḥ |
BRP058.013.2 siṃhārdhakṛtadehasya pravakṣyāmi samāsataḥ || 13 ||
BRP058.014.1 yāḥ kāścit siddhayaś cātra śrūyante daivamānuṣāḥ |
BRP058.014.2 prasādāt tasya tāḥ sarvāḥ sidhyanti nātra saṃśayaḥ || 14 ||
BRP058.015.1 svarge martye ca pātāle dikṣu toye pure nage |
BRP058.015.2 prasādāt tasya devasya bhavaty avyāhatā gatiḥ || 15 ||
BRP058.016.1 asādhyaṃ tasya devasya nāsty atra sacarācare |
BRP058.016.2 narasiṃhasya bho viprāḥ sadā bhaktānukampinaḥ || 16 ||
BRP058.017.1 vidhānaṃ tasya vakṣyāmi bhaktānām upakārakam |
BRP058.017.2 yena prasīdec caivāsau siṃhārdhakṛtavigrahaḥ || 17 ||
BRP058.018.1 śṛṇudhvaṃ muniśārdūlāḥ kalparājaṃ sanātanam |
BRP058.018.2 narasiṃhasya tattvaṃ ca yan na jñātaṃ surāsuraiḥ || 18 ||
BRP058.019.1 śākayāvakamūlais tu phalapiṇyākasaktukaiḥ |
BRP058.019.2 payobhakṣeṇa viprendrā vartayet sādhakottamaḥ || 19 ||
BRP058.020.1 kośakaupīnavāsāś ca dhyānayukto jitendriyaḥ |
BRP058.020.2 araṇye vijane deśe parvate sindhusaṅgame || 20 ||
BRP058.021.1 ūṣare siddhakṣetre ca narasiṃhāśrame tathā |
BRP058.021.2 pratiṣṭhāpya svayaṃ vāpi pūjāṃ kṛtvā vidhānataḥ || 21 ||
BRP058.022.1 dvādaśyāṃ śuklapakṣasya upoṣya munipuṅgavāḥ |
BRP058.022.2 japel lakṣāṇi vai viṃśan manasā saṃyatendriyaḥ || 22 ||
BRP058.023.1 upapātakayuktaś ca mahāpātakasaṃyutaḥ |
BRP058.023.2 mukto bhavet tato viprāḥ sādhako nātra saṃśayaḥ || 23 ||
BRP058.024.1 kṛtvā pradakṣiṇaṃ tatra narasiṃhaṃ prapūjayet |
BRP058.024.2 puṇyagandhādibhir dhūpaiḥ praṇamya śirasā prabhum || 24 ||
BRP058.025.1 karpūracandanāktāni jātīpuṣpāṇi mastake |
BRP058.025.2 pradadyān narasiṃhasya tataḥ siddhiḥ prajāyate || 25 ||
BRP058.026.1 bhagavān sarvakāryeṣu na kvacit pratihanyate |
BRP058.026.2 tejaḥ soḍhuṃ na śaktāḥ syur brahmarudrādayaḥ surāḥ || 26 ||
BRP058.027.1 kiṃ punar dānavā loke siddhagandharvamānuṣāḥ |
BRP058.027.2 vidyādharā yakṣagaṇāḥ sakinnaramahoragāḥ || 27 ||
BRP058.028.1 mantraṃ yān āsurān hantuṃ japanty eke 'nyasādhakāḥ |
BRP058.028.2 te sarve pralayaṃ yānti dṛṣṭvādityāgnivarcasaḥ || 28 ||
BRP058.029.1 sakṛjjaptaṃ tu kavacaṃ rakṣet sarvam upadravam |
BRP058.029.2 dvirjaptaṃ kavacaṃ divyaṃ rakṣate devadānavāt || 29 ||