227
BRP058.030.1 gandharvāḥ kinnarā yakṣā vidyādharamahoragāḥ |
BRP058.030.2 bhūtāḥ piśācā rakṣāṃsi ye cānye paripanthinaḥ || 30 ||
BRP058.031.1 trirjaptaṃ kavacaṃ divyam abhedyaṃ ca surāsuraiḥ |
BRP058.031.2 dvādaśābhyantare caiva yojanānāṃ dvijottamāḥ || 31 ||
BRP058.032.1 rakṣate bhagavān devo narasiṃho mahābalaḥ |
BRP058.032.2 tato gatvā biladvāram upoṣya rajanītrayam || 32 ||
BRP058.033.1 palāśakāṣṭhaiḥ prajvālya bhagavantaṃ hutāśanam |
BRP058.033.2 palāśasamidhas tatra juhuyāt trimadhuplutāḥ || 33 ||
BRP058.034.1 dve śate dvijaśārdūlā vaṣaṭkāreṇa sādhakaḥ |
BRP058.034.2 tato vivaradvāraṃ tu prakaṭaṃ jāyate kṣaṇāt || 34 ||
BRP058.035.1 tato viśet tu niḥśaṅkaṃ kavacī vivaraṃ budhaḥ |
BRP058.035.2 gacchataḥ saṅkaṭaṃ tasya tamomohaś ca naśyati || 35 ||
BRP058.036.1 rājamārgaḥ suvistīrṇo dṛśyate bhramarājitaḥ |
BRP058.036.2 narasiṃhaṃ smaraṃs tatra pātālaṃ viśate dvijāḥ || 36 ||
BRP058.037.1 gatvā tatra japet tattvaṃ narasiṃhākhyam avyayam |
BRP058.037.2 tataḥ strīṇāṃ sahasrāṇi vīṇāvādanakarmaṇām || 37 ||
BRP058.038.1 nirgacchanti puro viprāḥ svāgataṃ tā vadanti ca |
BRP058.038.2 praveśayanti tā haste gṛhītvā sādhakeśvaram || 38 ||
BRP058.039.1 tato rasāyanaṃ divyaṃ pāyayanti dvijottamāḥ |
BRP058.039.2 pītamātre divyadeho jāyate sumahābalaḥ || 39 ||
BRP058.040.1 krīḍate saha kanyābhir yāvad ābhūtasamplavam |
BRP058.040.2 bhinnadeho vāsudeve līyate nātra saṃśayaḥ || 40 ||
BRP058.041.1 yadā na rocate vāsas tasmān nirgacchate punaḥ |
BRP058.041.2 paṭṭaṃ śūlaṃ ca khaḍgaṃ ca rocanāṃ ca maṇiṃ tathā || 41 ||
BRP058.042.1 rasaṃ rasāyanaṃ caiva pādukāñjanam eva ca |
BRP058.042.2 kṛṣṇājinaṃ muniśreṣṭhā guṭikāṃ ca manoharām || 42 ||
BRP058.043.1 kamaṇḍaluṃ cākṣasūtraṃ yaṣṭiṃ sañjīvanīṃ tathā |
BRP058.043.2 siddhavidyāṃ ca śāstrāṇi gṛhītvā sādhakeśvaraḥ || 43 ||
BRP058.044.1 jvaladvahnisphuliṅgormiveṣṭitaṃ triśikhaṃ hṛdi |
BRP058.044.2 sakṛn nyastaṃ dahet sarvaṃ vṛjinaṃ janmakoṭijam || 44 ||
BRP058.045.1 viṣe nyastaṃ viṣaṃ hanyāt kuṣṭhaṃ hanyāt tanau sthitam |
BRP058.045.2 svadehe bhrūṇahatyādi kṛtvā divyena śudhyati || 45 ||
BRP058.046.1 mahāgrahagṛhīteṣu jvalamānaṃ vicintayet |
BRP058.046.2 hṛdante vai tataḥ śīghraṃ naśyeyur dāruṇā grahāḥ || 46 ||
BRP058.047.1 bālānāṃ kaṇṭhake baddhaṃ rakṣā bhavati nityaśaḥ |
BRP058.047.2 gaṇḍapiṇḍakalūtānāṃ nāśanaṃ kurute dhruvam || 47 ||
BRP058.048.1 vyādhijāte samidbhiś ca ghṛtakṣīreṇa homayet |
BRP058.048.2 trisandhyaṃ māsam ekaṃ tu sarvarogān vināśayet || 48 ||