229
BRP058.069.1 narasiṃhe prasanne tu prāpnoty anyāṃś ca vāñchitān |
BRP058.069.2 yān yān kāmān abhidhyāyan bhajate narakesarīm || 69 ||
BRP058.070.1 tāṃs tān kāmān avāpnoti naro nāsty atra saṃśayaḥ |
BRP058.070.2 dṛṣṭvā taṃ devadeveśaṃ bhaktyāpūjya praṇamya ca || 70 ||
BRP058.071.1 daśānām aśvamedhānāṃ phalaṃ daśaguṇaṃ labhet |
BRP058.071.2 pāpaiḥ sarvair vinirmukto guṇaiḥ sarvair alaṅkṛtaḥ || 71 ||
BRP058.072.1 sarvakāmasamṛddhātmā jarāmaraṇavarjitaḥ |
BRP058.072.2 sauvarṇena vimānena kiṅkiṇījālamālinā || 72 ||
BRP058.073.1 sarvakāmasamṛddhena kāmagena suvarcasā |
BRP058.073.2 taruṇādityavarṇena muktāhārāvalambinā || 73 ||
BRP058.074.1 divyastrīśatayuktena divyagandharvanādinā |
BRP058.074.2 kulaikaviṃśam uddhṛtya devavan muditaḥ sukhī || 74 ||
BRP058.075.1 stūyamāno 'psarobhiś ca viṣṇulokaṃ vrajen naraḥ |
BRP058.075.2 bhuktvā tatra varān bhogān viṣṇuloke dvijottamāḥ || 75 ||
BRP058.076.1 gandharvair apsarair yuktaḥ kṛtvā rūpaṃ caturbhujam |
BRP058.076.2 manohlādakaraṃ saukhyaṃ yāvad ābhūtasamplavam || 76 ||
BRP058.077.1 puṇyakṣayād ihāyātaḥ pravare yogināṃ kule |
BRP058.077.2 caturvedī bhaved vipro vedavedāṅgapāragaḥ |
BRP058.077.3 vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt || 77 ||

Chapter 59: Śvetamādhava-Māhātmya

SS 115-117

brahmovāca:

BRP059.001.1 anantākhyaṃ vāsudevaṃ dṛṣṭvā bhaktyā praṇamya ca |
BRP059.001.2 sarvapāpavinirmukto naro yāti paraṃ padam || 1 ||
BRP059.002.1 mayā cārādhitaś cāsau śakreṇa tadanantaram |
BRP059.002.2 vibhīṣaṇena rāmeṇa kas taṃ nārādhayet pumān || 2 ||
BRP059.003.1 śvetagaṅgāṃ naraḥ snātvā yaḥ paśyec chvetamādhavam |
BRP059.003.2 matsyākhyaṃ mādhavaṃ caiva śvetadvīpaṃ sa gacchati || 3 ||

munaya ūcuḥ:

BRP059.004.1 śvetamādhavamāhātmyaṃ vaktum arhasy aśeṣataḥ |
BRP059.004.2 vistareṇa jagannātha pratimāṃ tasya vai hareḥ || 4 ||
BRP059.005.1 tasmin kṣetravare puṇye vikhyāte jagatītale |
BRP059.005.2 śvetākhyaṃ mādhavaṃ devaṃ kas taṃ sthāpitavān purā || 5 ||

brahmovāca:

BRP059.006.1 abhūt kṛtayuge viprāḥ śveto nāma nṛpo balī |
BRP059.006.2 matimān dharmavic chūraḥ satyasandho dṛḍhavrataḥ || 6 ||
BRP059.007.1 yasya rājye tu varṣāṇāṃ sahasraṃ daśa mānavāḥ |
BRP059.007.2 bhavanty āyuṣmanto lokā bālas tasmin na sīdati || 7 ||