232
BRP059.044.1 namo vāmanarūpāya namo vāmanakarmaṇe |
BRP059.044.2 namo vāmananetrāya namo vāmanavāhine || 44 ||
BRP059.045.1 namo ramyāya pūjyāya namo 'stv avyaktarūpiṇe |
BRP059.045.2 apratarkyāya śuddhāya namo bhayaharāya ca || 45 ||
BRP059.046.1 saṃsārārṇavapotāya praśāntāya svarūpiṇe |
BRP059.046.2 śivāya saumyarūpāya rudrāyottāraṇāya ca || 46 ||
BRP059.047.1 bhavabhaṅgakṛte caiva bhavabhogapradāya ca |
BRP059.047.2 bhavasaṅghātarūpāya bhavasṛṣṭikṛte namaḥ || 47 ||
BRP059.048.1 oṃ namo divyarūpāya somāgniśvasitāya ca |
BRP059.048.2 somasūryāṃśukeśāya gobrāhmaṇahitāya ca || 48 ||
BRP059.049.1 oṃ nama ṛksvarūpāya padakramasvarūpiṇe |
BRP059.049.2 ṛkstutāya namas tubhyaṃ nama ṛksādhanāya ca || 49 ||
BRP059.050.1 oṃ namo yajuṣāṃ dhātre yajūrūpadharāya ca |
BRP059.050.2 yajuryājyāya juṣṭāya yajuṣāṃ pataye namaḥ || 50 ||
BRP059.051.1 oṃ namaḥ śrīpate deva śrīdharāya varāya ca |
BRP059.051.2 śriyaḥ kāntāya dāntāya yogicintyāya yogine || 51 ||
BRP059.052.1 oṃ namaḥ sāmarūpāya sāmadhvanivarāya ca |
BRP059.052.2 oṃ namaḥ sāmasaumyāya sāmayogavide namaḥ || 52 ||
BRP059.053.1 sāmne ca sāmagītāya oṃ namaḥ sāmadhāriṇe |
BRP059.053.2 sāmayajñavide caiva namaḥ sāmakarāya ca || 53 ||
BRP059.054.1 namas tv atharvaśirase namo 'tharvasvarūpiṇe |
BRP059.054.2 namo 'stv atharvapādāya namo 'tharvakarāya ca || 54 ||
BRP059.055.1 oṃ namo vajraśīrṣāya madhukaiṭabhaghātine |
BRP059.055.2 mahodadhijalasthāya vedāharaṇakāriṇe || 55 ||
BRP059.056.1 namo dīptasvarūpāya hṛṣīkeśāya vai namaḥ |
BRP059.056.2 namo bhagavate tubhyaṃ vāsudevāya te namaḥ || 56 ||
BRP059.057.1 nārāyaṇa namas tubhyaṃ namo lokahitāya ca |
BRP059.057.2 oṃ namo mohanāśāya bhavabhaṅgakarāya ca || 57 ||
BRP059.058.1 gatipradāya ca namo namo bandhaharāya ca |
BRP059.058.2 trailokyatejasāṃ kartre namas tejaḥsvarūpiṇe || 58 ||
BRP059.059.1 yogīśvarāya śuddhāya rāmāyottaraṇāya ca |
BRP059.059.2 sukhāya sukhanetrāya namaḥ sukṛtadhāriṇe || 59 ||
BRP059.060.1 vāsudevāya vandyāya vāmadevāya vai namaḥ |
BRP059.060.2 dehināṃ dehakartre ca bhedabhaṅgakarāya ca || 60 ||
BRP059.061.1 devair vanditadehāya namas te divyamauline |
BRP059.061.2 namo vāsanivāsāya vāsavyavaharāya ca || 61 ||
BRP059.062.1 oṃ namo vasukartre ca vasuvāsapradāya ca |
BRP059.062.2 namo yajñasvarūpāya yajñeśāya ca yogine || 62 ||
BRP059.063.1 yatiyogakareśāya namo yajñāṅgadhāriṇe |
BRP059.063.2 saṅkarṣaṇāya ca namaḥ pralambamathanāya ca || 63 ||
BRP059.064.1 meghaghoṣasvanottīrṇavegalāṅgaladhāriṇe |
BRP059.064.2 namo 'stu jñānināṃ jñāna nārāyaṇaparāyaṇa || 64 ||