233
BRP059.065.1 na me 'sti tvām ṛte bandhur narakottāraṇe prabho |
BRP059.065.2 atas tvāṃ sarvabhāvena praṇato natavatsala || 65 ||
BRP059.066.1 malaṃ yat kāyajaṃ vāpi mānasaṃ caiva keśava |
BRP059.066.2 na tasyānyo 'sti deveśa kṣālakas tvām ṛte 'cyuta || 66 ||
BRP059.067.1 saṃsargāṇi samastāni vihāya tvām upasthitaḥ |
BRP059.067.2 saṅgo me 'stu tvayā sārdham ātmalābhāya keśava || 67 ||
BRP059.068.1 kaṣṭam āpat suduṣpāraṃ saṃsāraṃ vedmi keśava |
BRP059.068.2 tāpatrayaparikliṣṭas tena tvāṃ śaraṇaṃ gataḥ || 68 ||
BRP059.069.1 eṣaṇābhir jagat sarvaṃ mohitaṃ māyayā tava |
BRP059.069.2 ākarṣitaṃ ca lobhādyair atas tvām aham āśritaḥ || 69 ||
BRP059.070.1 nāsti kiñcit sukhaṃ viṣṇo saṃsārasthasya dehinaḥ |
BRP059.070.2 yathā yathā hi yajñeśa tvayi cetaḥ pravartate || 70 ||
BRP059.071.1 tathā phalavihīnaṃ tu sukham ātyantikaṃ labhet |
BRP059.071.2 naṣṭo vivekaśūnyo 'smi dṛśyate jagad āturam || 71 ||
BRP059.072.1 govinda trāhi saṃsārān mām uddhartuṃ tvam arhasi |
BRP059.072.2 magnasya mohasalile niruttāre bhavārṇave |
BRP059.072.3 uddhartā puṇḍarīkākṣa tvām ṛte 'nyo na vidyate || 72 ||

brahmovāca:

BRP059.073.1 itthaṃ stutas tatas tena rājñā śvetena bho dvijāḥ |
BRP059.073.2 tasmin kṣetravare divye vikhyāte puruṣottame || 73 ||
BRP059.074.1 bhaktiṃ tasya tu sañcintya devadevo jagadguruḥ |
BRP059.074.2 ājagāma nṛpasyāgre sarvair devair vṛto hariḥ || 74 ||
BRP059.075.1 nīlajīmūtasaṅkāśaḥ padmapattrāyatekṣaṇaḥ |
BRP059.075.2 dadhat sudarśanaṃ dhīmān karāgre dīptamaṇḍalam || 75 ||
BRP059.076.1 kṣīrodajalasaṅkāśo vimalaś candrasannibhaḥ |
BRP059.076.2 rarāja vāmahaste 'sya pāñcajanyo mahādyutiḥ || 76 ||
BRP059.077.1 pakṣirājadhvajaḥ śrīmān gadāśārṅgāsidhṛk prabhuḥ |
BRP059.077.2 uvāca sādhu bho rājan yasya te matir uttamā |
BRP059.077.3 yad iṣṭaṃ vara bhadraṃ te prasanno 'smi tavānagha || 77 ||

brahmovāca:

BRP059.078.1 śrutvaivaṃ devadevasya vākyaṃ tat paramāmṛtam |
BRP059.078.2 praṇamya śirasovāca śvetas tadgatamānasaḥ || 78 ||

śveta uvāca:

BRP059.079.1 yady ahaṃ bhagavan bhaktaḥ prayaccha varam uttamam |
BRP059.079.2 ābrahmabhavanād ūrdhvaṃ vaiṣṇavaṃ padam avyayam || 79 ||
BRP059.080.1 vimalaṃ virajaṃ śuddhaṃ saṃsārāsaṅgavarjitam |
BRP059.080.2 tat padaṃ gantum icchāmi tvatprasādāj jagatpate || 80 ||

śrībhagavān uvāca:

BRP059.081.1 yat padaṃ vibudhāḥ sarve munayaḥ siddhayoginaḥ |
BRP059.081.2 nābhigacchanti yad ramyaṃ paraṃ padam anāmayam || 81 ||
BRP059.082.1 yāsyasi paramaṃ sthānaṃ rājyāmṛtam upāsya ca |
BRP059.082.2 sarvāṃl lokān atikramya mama lokaṃ gamiṣyasi || 82 ||